"काशी" इत्यस्य संस्करणे भेदः

(लघु) The file Image:Kashi.jpg has been removed, as it has been deleted by commons:User:Fastily: ''No source since 9 February 2012''. ''Translate me!''
No edit summary
पङ्क्तिः १:
==काश्याः प्राचीनः इतिहासः==
[[File:WikiprojectIndiacities varanasi.png|150px|thumb|'''भारते वाराणसीस्थानम्''']][[महाजनपदाः|महाजनपदेषु]] अन्यतमः अस्ति काशीजनपदः । काशीनगरम् (इदानीन्तनबनारस्नगरम्)परितः एषः जनपदः प्रसृतः आसीत् । आर्यञनाः अत्र वसन्ति स्म । [[वाराणसी]] एतस्य काशीजनपस्य राजधानी आसीत् । एषः जनपदः उत्तरभागे [[वरुणानदी|वरुणानद्या]] दक्षिणे च [[असिनदी|असिनद्या]] आवृतः आसीत् । तस्मादेव तस्य जनपदस्य नाम "वाराणसी" इत्यभवत् । बुद्धेभ्यः पूर्वं काशी १६ महाजनपदेषु अत्यन्तं बलवान् जनपदः आसीत् । भारतस्य इतिहासे बहुत्र एतस्य जनपदस्य उत्कृष्टताविषये समृद्धिविषये च उल्लेखः दृश्यते । [[अङ्गः|अङ्ग]]-[[मगधः|मगध]]जनपदाभ्यां सह काश्याः दीर्घकालस्य शत्रुत्वम् आसीत् इत्यपि तत्र तत्र उल्लेखः अस्ति भारतस्य इतिहासे । काश्याः राजा [[बृहद्रथः]] [[कोसलः|कोसलराज्यं]] पराजितवान् । किन्तु अनन्तरकाले [[बुद्धः|बुद्धस्य]] अवधौ राज्ञः [[कंसः|कंसस्य]] काले काशी कोसलान्तर्गता जाता । [[मत्स्यपुराणम्|मत्स्यपुराणे]] [[अल्बेरुनिलेखाः|अल्बेरुनिलेखेषु]] काशी "कौशिक" "कौशक" इति वा उल्लिखिता दृश्यते । अन्यत्र सर्वत्र प्राचीनलेखेषु "काशी" इत्येव दृश्यते ।[[File:BHU Entrance.JPG|150px|left|thumb|'''बनरसी हिन्दुविश्वविद्यालयस्य प्रवेशः''']] [[File:22Jul09 eclipse Varanasi.jpg|thumb|'''गङ्गापुण्यस्नाने निरताः भक्ताः''']]
[[File:WikiprojectIndiacities varanasi.png|150px|thumb|'''भारते वाराणसीस्थानम्''']]
[[File:WikiprojectIndiacities varanasi.png|150px|thumb|'''भारते वाराणसीस्थानम्''']][[महाजनपदाः|महाजनपदेषु]] अन्यतमः अस्ति काशीजनपदः । काशीनगरम् (इदानीन्तनबनारस्नगरम्)परितः एषः जनपदः प्रसृतः आसीत् । आर्यञनाःआर्यजनाः अत्र वसन्ति स्म । [[वाराणसी]] एतस्य काशीजनपस्य राजधानी आसीत् । एषः जनपदः उत्तरभागे [[वरुणानदी|वरुणानद्या]] दक्षिणे [[असिनदी|असिनद्या]] आवृतः आसीत् । तस्मादेव तस्य जनपदस्य नाम "वाराणसी" इत्यभवत् । बुद्धेभ्यःबुद्धस्य पूर्वं काशी १६ महाजनपदेषु अत्यन्तं बलवान् जनपदः आसीत् । भारतस्य इतिहासे बहुत्र एतस्य जनपदस्य उत्कृष्टताविषये समृद्धिविषये च उल्लेखः दृश्यते । [[अङ्गः|अङ्ग]]-[[मगधः|मगध]]जनपदाभ्यां सह काश्याः दीर्घकालस्य शत्रुत्वम् आसीत् इत्यपि तत्र तत्र उल्लेखः अस्ति भारतस्य इतिहासे । काश्याः राजा [[बृहद्रथः]] [[कोसलः|कोसलराज्यं]] पराजितवान् । किन्तु अनन्तरकाले [[बुद्धः|बुद्धस्य]] अवधौ राज्ञः [[कंसः|कंसस्य]] काले काशी कोसलान्तर्गता जाता । [[मत्स्यपुराणम्|मत्स्यपुराणे]] [[अल्बेरुनिलेखाः|अल्बेरुनिलेखेषु]] काशी "कौशिक" "कौशक" इति वा उल्लिखिता दृश्यते । अन्यत्र सर्वत्र प्राचीनलेखेषु "काशी" इत्येव दृश्यतेदृश्यते। ।[[File:BHU Entrance.JPG|150px|left|thumb|'''बनरसी हिन्दुविश्वविद्यालयस्य प्रवेशः''']] [[File:22Jul09 eclipse Varanasi.jpg|thumb|'''गङ्गापुण्यस्नाने निरताः भक्ताः''']]
==काश्याः आधुनिकः इतिहासः==
इदानीं काशी [[उत्तरप्रदेशः|उत्तरप्रदेशराज्यस्य]] प्रमुखं यात्रास्थलम् अस्ति । भारतस्य सर्वेभ्यः भागेभ्यः रैलयानस्य वायुमार्गस्य च सम्पर्कः अस्ति ।
[[File:BHU Entrance.JPG|150px|left|thumb|'''बनरसी हिन्दुविश्वविद्यालयस्य प्रवेशः''']] [[File:22Jul09 eclipse Varanasi.jpg|thumb|'''गङ्गापुण्यस्नाने निरताः भक्ताः''']]
[[वर्गः: सप्त मोक्षदायिन्यः नगर्यः]]
[[वर्गः: उत्तरप्रदेशस्य तीर्थक्षेत्राणि]]
Line ७ ⟶ १२:
[[वर्गः:भारतस्य इतिहासः|काशी]]
[[वर्गः:प्राचीनभारतम्|काशी]]
[[File:Evening Ganga Aarti, at Dashashwamedh ghat, Varanasi.jpg|left|thumb|'''दशाश्वमेधघट्टे सायं सन्ध्यागङ्गारती''']][[File:Ganga panorama.jpg|thumb|'''गङ्गनदीगङ्गानदी''']]
"https://sa.wikipedia.org/wiki/काशी" इत्यस्माद् प्रतिप्राप्तम्