"मोक्षगुण्डं विश्वेश्वरय्य" इत्यस्य संस्करणे भेदः

पङ्क्तिः १८:
'''सर्. एम्.वि. ''' इत्येव प्रसिद्धः मोक्षगुण्डं विश्वरय्यः [[भारतम्|भारतस्य]] गण्यमान्येषु अभियन्तृषु अन्यतमः । अपि च मैसूरुसंस्थानस्य श्रेष्ठः दिवानः आसीत् ।
==बाल्यं विद्याभ्यासः वृत्तिजीवनं च==
विश्वेश्वरय्यस्य पिता श्रीनिवास शास्त्री माता वेङ्कटाचलम्मा । पिता [[संस्कृतम्|संस्कृतभाषायाः]] विद्वान् । धर्मशास्त्राणि गाढम् अधीतवान् । आयुर्वेदपण्डितः अपि आसीत् । [[बेङ्गळूरु]]तः ४० क्रोशकदूरे स्थिते मुद्देनहळ्ळि इति ग्रामे विश्वेश्वरय्यस्य जन्म अभवत् । यदा एषः पञ्चदशवर्षीयः आसीत् तदैव पिता दिवङ्गतः । विश्वेश्वरय्यस्य प्राथमिकशिक्षा चिक्कगळ्ळापुरनगरे प्रौढशिक्षा बेङ्गळूरुनगरे च सम्पन्ने । क्रि.श. १८८१तमे वर्षे मद्रसुविश्वविद्यालयतः बे.ए.पदवीम् अवाप्य पुण्यपत्तनस्य(पुणे) विज्ञानमहाविद्यलयात् सिविल् अभियन्तृपदवीं प्राप्तवान् ।
 
[[चित्रम्:Mokshagundam-2.jpg|thumb|left|250px| विश्वेश्वरय्य]]
 
==जलानयनम्==
"https://sa.wikipedia.org/wiki/मोक्षगुण्डं_विश्वेश्वरय्य" इत्यस्माद् प्रतिप्राप्तम्