"मनुष्यः" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding tt:Кеше
(लघु) r2.7.3) (Robot: Adding fo:Menniskja; अंगराग परिवर्तन
पङ्क्तिः ३:
<br />
<br />
मनुष्यजातेः वैज्ञानिकनाम ''Homo sapiens'' अस्ति यस्य अर्थः प्रबुद्ध'''मनुष्यः''' इति। ते द्विपदाः सन्ति। तेषां मिश्रितावासा: वर्तन्ते। अतः एव ते भाषयितुं प्रमाणयितुं च शक्नुवन्ति। ते भावपूर्णाः च भवन्ति। ते यन्त्राणि अपि उपयुज्य कार्यं कुर्वन्ति। अधुना सप्ताद्बुतजनाः भूमौ वसन्ति। मनुष्याः जन्तुषु धीरतमाः वर्तन्ते। ते स्वशिशून् संरक्षन्त: समूहरूपेण वसन्ति।
ते कूतूहलिनः वर्तन्ते। जगतः रहस्यान् अधिगन्तुम् यतन्ते। ते नीतिं धर्मं च अनुगच्छन्ति। ते अग्निम् ज्वालयन्ति ।भोजनं पचन्ति वस्त्राणि च धरन्ति। तेभ्यः सुन्दराणि वस्तूनि रोचन्ते। ते गायन्ति, नृत्यन्ति चित्राणि च लिखन्ति।
 
पङ्क्तिः ९:
 
== संस्कृतिः ==
मनुष्येतिहासे त्रयः कालाः वर्तन्ते। ते [[पाषाणकाल:]] [[कांस्यकाल:]] [[अयस्काल:]] च। पुरा मनुष्याः व्याधाः आसन्। ततः एव ते नदीतीरेषु ग्रामान् उपस्थाप्य कृषिम् अकुर्वन्। तदा एव मनुष्याः धातूनाम् उपयोगम् आरभन्त। तदा ते साम्रज्यान् प्रस्थाप्य युद्धानि अकुर्वन्। अधुना जनाः दूरदर्शन-दूरवाणी-गणकयन्त्रादीनां विविधयन्त्राणां च निर्माणं कृत्वा सुखेन वसन्ति।
== जीवविद्या ==
माध्यम् औन्न्त्यम् : ५ - ६ पा.
माध्या गुरुता : पुं : ७६-८३ स धा. स्त्री : ५४-६४ स धा.
पङ्क्तिः ५२:
[[fi:Ihminen]]
[[fiu-vro:Inemine]]
[[fo:Menniskja]]
[[fr:Homo sapiens]]
[[frp:Homan]]
"https://sa.wikipedia.org/wiki/मनुष्यः" इत्यस्माद् प्रतिप्राप्तम्