"पञ्जाबराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding oc:Punjab (Indian state)
(लघु) r2.7.3) (Robot: Modifying oc:Panjab (Índia); अंगराग परिवर्तन
पङ्क्तिः १:
'''पंजाब''' ('''ਪੰਜਾਬ''') भारतस्‍य प्रान्‍त: अस्‍ति । सिख्-मतस्य दशभिः गुरुभिः संस्थापितं राज्यम् एतत् पञ्जाब्-राज्यम् । एतत् राज्यम् इदानीन्तने पञ्जाब्-राज्ये एव आसीत् । महाराजस्य रणजित्-सिङ्गस्य शासनकाले [[कश्मीरम्|काश्मीरं]], पेशावरं, [[हरियाणा|हरियाणा]], [[हिमाचलप्रदेशः]] च अस्य राज्यस्य भागाः आसन् । ब्रिटिशैः सह निरन्तरं युद्धम् अस्य राज्यस्य अवनतेः मूलं कारणम् । ब्रिटिश्-शासनान्तर्गतेषु राज्येषु अन्तिमं राज्यम् एतत् ।
 
 
[[चंडीगढ़]] (ਚੰਡੀਗੜ੍ਹ)
== अन्‍यनगराणि ==
* [[अमृतसर]]
* [[पटियाला]]
* [[जालन्‍धर]]
* [[होशियारपुर]]
* [[पठानकोट]]
* [[जीन्‍द]]
* [[लुधियाना]]
* [[फीरोजपुर]]
* [[कपूरथला]]
 
[[वर्गः:पञ्जाबराज्यम्]]
पङ्क्तिः ६५:
[[nn:Panjab i India]]
[[no:Punjab (India)]]
[[oc:PunjabPanjab (Indian stateÍndia)]]
[[or:ପଞ୍ଜାବ]]
[[pa:ਪੰਜਾਬ (ਭਾਰਤ)]]
"https://sa.wikipedia.org/wiki/पञ्जाबराज्यम्" इत्यस्माद् प्रतिप्राप्तम्