"विश्वपरिसरदिनम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding en:World Environment Day
(लघु) r2.7.3) (Robot: Adding ka:გარემოს საერთაშორისო დღე; अंगराग परिवर्तन
पङ्क्तिः १५:
अस्माकं भारतदेशे एव न किन्तु समग्रे भूमण्डले एव विश्वपरिसरदिनम् प्रतिवर्षं जूनमासस्य पञ्चमदिने आचरन्ति । साधारणतः अस्मान् परितः प्राणिपक्षिणः कृमिकीटाः, वृक्षाः नद्यः पर्वताः सरोवराः ये भवन्तेते सर्वे सर्वोणि परिसरशब्देन स्वीकृताः भवन्ति । अथापि भौतिकपरिसर, भौगोलिकपरिसरः, आर्थिकपरिसरः, सांस्कृतिकपरिसरः, सामाजिकपरिसरः, धार्मिकपरिसर इत्यादिनाम्नापि परिसरसम्बन्धिविषयाः चर्चिताः भवन्ति । सर्वेषां परिसराणामपि परिणामः मानवजीवनेषु द्र्ष्टुं साध्यः अस्ति ।
 
वयं यत्र वसामः तत्र यानि सन्ति गृहाणि, मार्गः, भूप्रदेशः, जलाशयः, वायुमण्डले स्थितः अनिलं सर्वं भौतिकपरिसरेषु मिलितं भवति । अस्माकं गृहमपि शुद्धं वायुप्रकाशदिना सुव्यवस्थितं भवति चेत् गृहपरिसरः उत्तमः भवति । अनन्तरं गृहे उत्तमकार्याणां करणेन व्यवहारेण धार्मिकसंस्कृतिक सामाजिक परिसरविषयाः ज्ञातुं शक्यन्ते । प्रकृतिमध्ये स्थिताः नद्यः, पर्वताः, वनानि, उद्यानानि, भौगोळिकपरिसर इति कथिताः भवन्ति । एतेषां सर्वेषां प्र्त्येकतः सम्बन्धः न भवति । (एकग्रामः अथवा नगरं) साक्षातैः सम्बन्धं स्थापयति । यथा मैसूरुनगरे श्रेष्ठः चामुण्डीबेट्टप्रदेशः । जीवननिर्वहणाय जनाः विविधकार्याणि कुर्वन्ति । विविधा उद्योगाः, करणीयानि कार्याणि, जीवनावश्यक सौलभ्यानि आर्थिकपरिसरस्य अंशाः भवन्ति । ग्रामे नगरे अथवा गृहे यानि आचरणानि कृतानि भवन्ति, पर्वाणि आचरितानि भवन्ति तानि धार्मिकपरिसरेणा सांस्कृतिक परिसरेण सम्बध्दानि भवन्ति । कला, सङ्गीतादिकं च अत्रैव मिलितं भवति । प्राचीनकाले जनसङ्ख्या अधिका नासीत् । तदा यथेष्टं कृषिभूमिः जलवायुव्यवस्था सुलभा आसीत् । किन्तु जनसङ्ख्यायाः वर्धनेन विशालं जगत् अल्पमिव जातम् अस्ति । विशेषतः भारत चीना इत्यादि देशेषु जनसङ्ख्या शतवर्षेषु अत्यधिका सञ्जाता अस्ति ।
 
भारतदेशे स्वातन्त्र्यपूर्वं ३० कोटि मिताः जनाः आसन् । १०१० तमे वर्षे भारते १२० कोटिमिताः जनाः सन्ति । विश्वे अनेकदेशेषु जनसङ्ख्यायाः वृध्दिः लक्षिता अस्ति । जनसङ्ख्यास्फोटः एव अनेक समस्यानां कारणञ्च भवति । यथा यथा जनवृद्धिः भवति तदा सर्वेषां वासाय स्थलम, आवश्यकं, गृहमावश्यकं, वसतिनिर्माणाय काष्ठानि आवश्यकानि । देशे नवनवीनोद्यमानां स्थापनं जलबन्धानां निर्माणम् इत्यादिनापि वननाशः कृतः अस्ति जनोपयोगिवस्तूनां उत्पादनम् अधिकम् अपेक्षितं भवति । तदर्थं नैसर्गिकवस्तूनां उपयोगः अधिकः अपेक्षितः अस्ति । व्यापारव्यवहारार्थं वन्यमृगं केचन नाशयन्ति यथा कथञ्चित जनाः जीवितुं पयत्नं कुर्वन्तः भवन्ति । एवम् इदानीन्तनकाले सर्वत्र जलमालिन्यं, वायुमालिन्यं, शब्दमालिन्यं परिसरम् अस्वच्छं कुर्वन्ति । जनानां शुद्धं पेय जलं न पूरितं भवति । श्युद्यमादिनामपि जलमावश्यकमस्ति । तत्रापि सुलभतया जलस्य प्राप्तिः न भवति । प्रमुखतः वननाशात् वृष्टॆः प्रमाणे न्यूनता भवति । जलस्य मूलानि शुष्काणि भवन्ति । एवं जलाभावः सर्वत्र कुपरिणामं करोति । जलस्य व्यापारः अधिक लाभदायकः विक्रेतृणां किन्तु दीनानां दरिद्रणाम् अतीव कष्टदायकः अस्ति । नदीजलम् अशुद्धजलैः दुष्टवस्तुभिर्युक्तम् अतीव दृष्टं सञ्जातम अस्ति । मलमूत्रादिकं, मृतशरीराणि सर्वाणि जले युक्तानि, विनाशक विषयुक्तानि जलमूलानि अनुपयुक्तानि जातानि सन्ति । नदीजलेषु उद्यमानां विषकारिजलानि अपि युक्तानि भवन्ति ।
पङ्क्तिः २७:
समूहमाध्यमैः वनस्य, जलस्य, वायुमण्डलस्य महत्वविषये, मालिन्यनिवारणविषये च चर्चा कर्तव्या । जनानां मार्गदर्शनं कर्तव्यमस्ति । सर्वसमस्यामूलस्य जनसङ्ख्यास्फोटस्य नियन्त्रणम् अनिवार्यम् अस्ति । मानवाः प्राणिनः प्रकृते आपारं जलं वायुं च प्राप्नुवन्ति । अग्रिममानवसन्ततेः अपि तानि उपयुक्तानि भवन्तु । तथा संरक्षणकार्याणि कर्तव्यानि सन्ति । एतदर्थम् एव परिसरदिनम् विश्वे आचरितं भवति । अनेन परिसरप्रज्ञा भवति । परिसरसंरक्षणं च भवति ।
 
== बाह्यसम्पर्कतन्तुः ==
* [http://www.oikos-paint.com/DesktopModules/news2/DettNews.aspx?ID=583&lang=enWorld Environment Day 2010 initiative of OIKOS]
* [http://www.unep.org/wed UNEP, World Environment Day]
* [http://www.unep.org United Nations Environment Programme (UNEP)]
* [http://www.facebook.com/pages/World-Environment-Day-WED/183559845166 World Environment Day (WED) Grassroots Facebook Campaign]
* UNEP, World Environment Day – [http://www.unep.org/wed/2005/english/ 2005], [http://www.unep.org/wed/2006/english/ 2006], [http://www.unep.org/wed/2007/english/ 2007], [http://www.unep.org/wed/2008/english/ 2008], [http://www.unep.org/wed/2009/english/ 2009]
* [http://www.wed2005.org/0.0.php World Environment Day 2005 host city site]
* [http://www.chicagobotanic.org/wed Chicago Botanic Garden, 2008 North American host city site]
* [http://www.unep.org/wed/2007/english/Previous_Themes/index.asp Previous themes of World Environment Day]
* [http://www.mendoftheworld.org WED, UK World Environment Day 2007]
* [http://www.unep.org/themes/climatechange/ UNEP, Climate Change]
* [http://polar.grida.no/ UNEP/GRID Arendal Polar Programme]
* [http://www.unep.org/geo/geo%5Fice/polar.grida.no/ UNEP Global Outlook for Ice and Snow]
* [http://www.unac.org/en/news_events/un_days/international_years.asp News & Events – UN Days, Weeks and Years]
 
[[वर्गः:जागतिकदिनाचरणानि]]
 
Line ६१ ⟶ ६२:
[[it:Giornata mondiale dell'ambiente]]
[[ja:環境の日]]
[[ka:გარემოს საერთაშორისო დღე]]
[[ko:세계 환경의 날]]
[[ml:ലോക പരിസ്ഥിതി ദിനം]]
"https://sa.wikipedia.org/wiki/विश्वपरिसरदिनम्" इत्यस्माद् प्रतिप्राप्तम्