"कच्छवनस्पतियुक्तभूमिः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding en:Mangrove
(लघु) r2.7.3) (Robot: Adding ko:홍수림; अंगराग परिवर्तन
पङ्क्तिः १:
[[Fileचित्रम्:Giri.jpg|thumb|Mangrove Forests of the World in 2000]]
[[Fileचित्रम्:World map mangrove distribution.png|thumb|World mangrove distribution]]
[[Fileचित्रम्:Mangrove joanes brasil.ogv|thumb|thumbtime=30|right|Short video of a mangrove in Brazil]]
 
अयं भूभागः सामान्यतः महासागरतटे, समुद्रतटे नदिसागर- संगमसमीपे च भवति । अत्रत्या मृत्तिका लवणयुक्ता, लवणावशोषणक्षमतायुक्ता च भवति । अतः अयं भूभागः ऊष्णकटिबन्धीय-उपोष्णकटिवन्धीय – अन्तः ज्वारीयेषु क्षेत्रेषु भवति । अत्रत्याः वनस्पतयः कच्छवनस्पतयः इति नाम्ना अभिधीयन्ते । एभिः वनस्पतिभिः समुद्रतटं स्थिरं भवति । अर्थात् एभिः तटमृत्तिकायाः समुद्रेण कर्तनमवरुध्दं भवति । भारते अस्य भूभास्यपरिमापः ६७४० वर्गकीलोमीटरमस्ति । यः समुद्रतटे अस्ति । अयं विश्वस्य ७ प्रतिशतसंख्याकः अस्ति । अस्यावशोषणमपि जनैः क्रियन्ते ।
 
== बाह्यसम्पर्कतन्तुः ==
 
* [http://ocean.si.edu/ocean-life-ecosystems/mangroves/ Mangroves]- At the Smithsonian Ocean Portal
* {{dmoz|Science/Biology/Flora_and_Fauna/Plantae/Magnoliophyta/Magnoliopsida/Rhizophoraceae|Rhizophoraceae}}
* {{dmoz|Science/Biology/Ecology/Aquatic_Ecology/Marine/Mangrove_Forests|Mangrove forests}}
* In May 2011, the VOA Special English service of the Voice of America broadcast a 15-minute program on mangrove forests. A transcript and MP3 of the program, intended for English learners, can be found at [http://www.voanews.com/learningenglish/home/science-technology/Mangrove-forests-Everest-NSF-121499174.html Mangrove Forests Could Be a Big Player in Carbon Trading]
 
 
 
[[वर्गः:भूविज्ञानम्]]
Line ४६ ⟶ ४४:
[[ka:მანგროს ტყეები]]
[[kk:Мангр]]
[[ko:홍수림]]
[[la:Mangle]]
[[lt:Mangrovė]]
"https://sa.wikipedia.org/wiki/कच्छवनस्पतियुक्तभूमिः" इत्यस्माद् प्रतिप्राप्तम्