"नोबेल् प्रशस्तिः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १६:
* १. [[रवीन्द्रनाथ ठाकुरः]] - साहित्ये (क्रि.श.१९१३)
* २. [[चन्द्रशेखर वेङ्कटरामन्]] - भौतविज्ञाने (क्रि.श. १९३०)
* ३. [[हरगोविन्द खोरानाखुराना]] - वैद्यशास्त्रे (क्रि.श. १९६८)
* ४. [[मदर् तेरेसा]] - शान्तिप्रशस्तिः (क्रि.श. १९७९)
* ५. [[सुब्रह्मण्य चन्द्रशेखरः]] - भौतविज्ञाने(क्रि.श. १९८२)
"https://sa.wikipedia.org/wiki/नोबेल्_प्रशस्तिः" इत्यस्माद् प्रतिप्राप्तम्