"ब्राह्मणः" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding te:బ్రాహ్మణులు
पङ्क्तिः ६९:
द्वादशे शतके चक्रधरस्वामी इति ख्यातेन राज्ञा चक्रधरेण महानुभवः इति सम्प्रदायः आरब्धः । एते सम्प्रदायस्थाः श्रीकृष्णं, श्री दत्तात्रेयं, श्रीचक्रपाणिं, श्रीगोविन्दप्रभुं, श्रीचक्रधरम् इति च महाविष्णोः विविधरुपणि पूजयन्ति ।
[[शैवब्राह्मणाः]] – एतेषां कर्णाटकस्य बसवस्वामी, तमिळुनाडुराज्यस्य कुङ्गिळियकळय नायनार्, गुरजरातराज्यस्य लकुलीशः च प्रमुखाः मूर्तिस्वरूपाः भावयन्ति ।
[[File:Images pandit.jpg|thumb|सामान्यब्राह्मणः]]
==ब्राह्मणानाम् कर्तव्यानि==
: तत्र ब्राह्मणानां कर्तव्यानि मनुः एवम् उपदेष्टि-
Line ७७ ⟶ ७८:
: ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥१८-४२ ॥
अत्र तु वस्तुतः न कर्तव्यानि अपि तु सामान्यतः के गुणाः आचरणे आनेतव्याः तेषां निर्देशः दृश्यते । शमः नाम मनः संयमः, दमः नाम इन्द्रियनिग्रहः, तपः शौचं, क्षान्तिः आर्जवं, ज्ञानं, विज्ञानम्, आस्तिक्यं च । एते सर्वे गुणाः प्राधान्येन सात्त्विकाः गुणाः सन्ति इति तु दृक्पातेनैव अवगम्यते ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.hindubrahmin.com Brahmin Information Portal] at Hindubrahmin.com
"https://sa.wikipedia.org/wiki/ब्राह्मणः" इत्यस्माद् प्रतिप्राप्तम्