"मधुरैमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३६:
===गान्धीवस्तुसङ्ग्रहालयः===
मधुरैनगरे क्रिस्तीये १९५९तमे वर्षे महात्मनः गान्धेः स्मरणार्थम् अयं वस्तुसङ्ग्रहालयः स्थापितः । भारतस्य पञ्चसु गान्धिसङ्ग्रहालयेषु अयम् अन्यतमः । अत्र भारतस्य स्वातन्त्र्यसङ्ग्रामविषये २६५ चित्राणां प्रदर्शिनी अस्ति । ततः गान्धेः ‘दृश्यजीवनगाथा’ दृश्यते, यत्र गान्धेः जीवनसम्बद्धानि छायाचित्राणि, चित्राणि, शिल्पाः, ताडपत्राणि, गान्धिना लिखितानां पत्राणां प्रतिकृतीः च सन्ति । अवशेषाणां विभागे गान्धिना उपयुक्तानि १४ वस्तूनि दृश्यन्ते । अत्र नाथूराम् गोड्सेद्वारा हननसमये गान्धिना धृतस्य रक्तसिक्तस्य वस्त्रस्य भागः अपि अस्ति ।
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.madurai.tn.nic.in/ Madurai District]
*[http://www.maduraitimes.com/ Madurai Blog - for Madurai improvement]
 
<references/>
 
[[ca:Districte de Madurai]]
[[de:Madurai (Distrikt)]]
[[es:Distrito de Madurai]]
[[fr:District de Madurai]]
[[hi:मदुरई जिला]]
[[it:Distretto di Madurai]]
[[ml:മദുര ജില്ല]]
[[mr:मदुरै जिल्हा]]
[[nl:Madurai (district)]]
[[ja:マドゥライ県]]
[[no:Madurai (distrikt)]]
[[pnb:ضلع مادورائ]]
[[pl:Madurai (dystrykt)]]
[[ru:Мадурай (округ)]]
[[sa:मदुरै मण्डलम्]]
[[ta:மதுரை மாவட்டம்]]
[[diq:Madurai]]
"https://sa.wikipedia.org/wiki/मधुरैमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्