"शर्करा" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding et:Suhkrud
(लघु) r2.7.3) (Robot: Adding lad:Asukar; अंगराग परिवर्तन
पङ्क्तिः ३:
अयम् अपि [[भारतम्|भारते]] सज्जीक्रियमाणः सस्यजन्यः आहारपदार्थः । एतां शर्कराम् आङ्ग्लभाषायां Gravel Sugar अथवा Cristal Sugar इति वदन्ति । अस्याः वैज्ञानिकं नाम अस्ति Saccharum officinarium इति । खण्डशर्करायाः चूर्णीकृतं रूपम् एव शर्करा । अतः एव शर्करा “सिता” इति अपि उच्यते । शर्कराम् इक्षुदण्डतः उत्पादयन्ति । भारतीयानां पाकशालायां तु शर्करा सर्वदा भवति एव । [[चायं]], [[काफी]], [[फलरसः]] इत्यादीनां पानीयानां निर्माणे शर्करा अधिकतया उपयुज्यते । एतद्विना अपि मधुरभक्ष्याणां निर्माणे अपि महता प्रमाणेन उपयुज्यते शर्करा । [[मधुमेहः|मधुमेह]]रोगेण पीडिताः केवलम् अस्याः शर्करायाः उपयोगं न कुर्वन्ति ।
=== आयुर्वेदस्य अनुसारम् अस्याः शर्करायाः स्वभावः ===
[[चित्रम्:Sucre blanc cassonade complet rapadura.jpg|thumb|200px|left|विभिन्नानां वर्णानां शर्करा]]
शर्करा मधुररुचियुक्ता, श्वेतवर्णीया च । [[वातः|वातं]] [[पित्तं]] च शमयति शर्करा । दाहशमनम् अपि करोति । सुशीतला इति कारणेन शुक्रवृद्धिं करोति ।
पङ्क्तिः ८०:
[[ko:설탕]]
[[la:Saccharum]]
[[lad:Asukar]]
[[ln:Sukáli]]
[[lt:Cukrus]]
"https://sa.wikipedia.org/wiki/शर्करा" इत्यस्माद् प्रतिप्राप्तम्