"जम्बीरम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Adding vec:Limonara
(लघु) r2.7.3) (Robot: Adding lad:Limon; अंगराग परिवर्तन
पङ्क्तिः ६:
[[चित्रम्:Citrus x limon flowers.jpg|thumb|left|200px|निम्बूकपुष्पम्]]
 
=== आयुर्वेदस्य अनुसारम् अस्य निम्बूकस्य स्वभावः ===
[[चित्रम्:Lemon-citrus limon seedling.jpg|thumb|right|150px|निम्बूकसस्यम्]]
[[चित्रम्:Lemon Orchard in the Galilee by David Shankbone.jpg|thumb|left|200px|निम्बूकक्षेत्रम्]]
[[Fileचित्रम्:Lemon tree flower.jpg|thumb|left|200px|निम्बूकपत्राणि पुष्पाणि च]]
एतत् निम्बूकम् आम्लरसयुक्तम् । एतत् निम्बूकं पचनार्थं गुरु । एतत् निम्बूकं तीक्ष्णम्, उष्णवीर्ययुक्तं चापि । एतत् निम्बूकं जीर्णानन्तरम् अपि आम्लविपाकः एव भवति ।
 
:१. एतत् निम्बूकं [[कफः|कफं]] [[वातः|वातं]] च हरति ।
[[Fileचित्रम्:Citrus limon a.JPG|thumb|'''निम्बूकवृक्षः''']]
:२. एतत् निम्बूकं श्वासरोगे, [[कासः|कासे]] च उपयुज्यते ।
:३. एतत् निम्बूकं मलस्य अवरोधम्, आमदोषं च निवारयति ।
पङ्क्तिः २८:
 
{{कर्णाटकस्य सस्यानि}}
{{शाकानि}}
 
[[वर्गः:फलानि]]
[[वर्गः:शाकाहारः]]
 
{{शाकानि}}
 
[[am:ሎሚ]]
Line ८९ ⟶ ८८:
[[kv:Лимон]]
[[la:Limon]]
[[lad:Limon]]
[[lb:Zitroun]]
[[ln:Ndímo]]
"https://sa.wikipedia.org/wiki/जम्बीरम्" इत्यस्माद् प्रतिप्राप्तम्