"अभिज्ञानशाकुन्तलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०:
ततः दुष्यन्तः कञ्चित् हरिणं अनुधावन् राजा दुष्यन्तः रथं वाहयन् सूतश्च प्रविशतः । दुष्यन्तः यावत् हरिणस्य उपरि बाणं प्रयोक्तुं सिद्धः तावता आश्रमस्य तपस्विनः आगत्य - "राजन् ! आश्रममृगोऽयं मा हन्यताम्" इति वदन्ति । समीपे विद्यमानं कण्वस्य आश्रमं प्रदर्श्य तत्र कण्वः अधुना आश्रमे नास्ति, परं कण्वदुहिता शकुन्तला तव सत्कारं करिष्यति गत्वा अतिथिसत्कारं स्वीकृत्य गच्छ इति सूचयन्ति । दुष्यन्तः स्वयम् एकाकी आश्रमं प्रति गच्छति । तत्रा तिसृभिः तापसकन्यकाभिः वृक्षेभ्यः जलं सिच्यमानम् असीत् । तासां मधुराणि सम्भाषणानि प्रच्छन्नः स्थित्वैव शृणोति । तासु तिसृषु अन्यतमायाः शकुन्तलायाः अप्रतिमं सौन्दर्यं विलोक्य विस्मितः भवति राजा । तस्याः अव्याजमनोहरं सौन्दर्यं स्वदते सः । तासां पुरतः आत्मानं दर्शयितुं समयं प्रतीक्षमाणः भवति । तावता कश्चन भ्रमरः शकुन्तलां पीडयन् भवति । तदा राजा आत्मनः प्रकटनाय अयं समुचितः कालः इति चिन्तयन् तद्दूरीकरणाय सः प्रविशति । तयोः सख्योः सम्भाषणेन शकुन्तला [[विश्वामित्रः|विश्वामित्र]]मेनकयोः पुत्रीति, ताभ्यां परित्यक्ता शकुन्तपक्षिभिः वने पोषितां तां कण्वमहर्षिः आश्रमं प्रति आनीय तां पोषयन् अस्ति इत्यादिविषयान् ज्ञात्वा राजा सन्तुष्टः भवति । एषा क्षत्रियकन्या, मया परिणेतुं योग्या इति चिन्तयन् मनसि हृष्टः भवति ।
 
'''अभिज्ञानशकुन्तले [[छन्दांसि|छन्द:|छन्दांसि]]''' <br />
छन्द: - [[अनुष्टुप्]]
{| class="wikitable"
पङ्क्तिः ११२:
| ०१ || अमी वेदिं परित: क्लृप्तधिष्ण्या:समिद्वन्त: प्रान्तसंस्तीर्णदर्भा:।अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नय: पावयन्तु॥ || ४.७
|}
 
छन्द: - [[इन्द्रवज्रा]]
{| class="wikitable"
|-
! शीर्ष पाठ !!पद्यम् !! सन्दर्भ:
|-
| ०१ || अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतु:।जातो ममायं विशद: प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा॥ || ४.२१
|-
| ०२ || || ५.४
|}
 
 
"https://sa.wikipedia.org/wiki/अभिज्ञानशाकुन्तलम्" इत्यस्माद् प्रतिप्राप्तम्