"गुलजारीलाल नन्दा" इत्यस्य संस्करणे भेदः

पङ्क्तिः १८:
==जीवने आदर्शः==
१९७० तमे वर्षे स्वातन्त्र्योत्सवस्य दिने भारतदेशः एतं [[भारतरत्नः|भारतरत्नपुरस्कारेण]] सम्माननं करणीयम् इति चिन्तनम् अकरोत् । किन्तु एषः अनारोग्यस्य कारणेन प्रशस्तिं स्वीकर्तुं न आगतवान् । तदा सह अहमदाबादे पुत्र्याः गृहे आसीत् । १९९८तमवर्षस्य जनवरीमासस्य १५ दिनाङ्के गुल्जारिलाल् नन्दा शतवर्षाणां जीवनं समाप्य दिवङ्गतः ।
 
{{भारतरत्नप्रशस्तिभूषिताः}}
 
[[वर्गः: काङ्ग्रेस्पक्षस्य प्रधानमन्त्रिणः]]
[[वर्गः: राजकीयनेतारः]]
"https://sa.wikipedia.org/wiki/गुलजारीलाल_नन्दा" इत्यस्माद् प्रतिप्राप्तम्