"गुलजारीलाल नन्दा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox person
|image =
|caption= गुल्जारीलालनन्दा
|birth_date= क्रि.श.१८९८ तमे वर्षे जुलै ४ दिनाङ्कः ।
|birth_place= [[सियाल्कोट्]] [[पञ्जाब्राज्यम्|पञ्जाब्राज्यस्य]]
|death_date= क्रि.श.१९९८तमवर्षस्य जनवरीमासस्य १५ दिनाङ्कः
|death_place= अहमदाबाद्
|nationality = भारतीयः
|caption= गुल्जारीलालनन्दा
|name= गुल्जारीलालनन्दा
|parents = (माता)<br /> (पिता)
|alma_mater =
|occupation =
|religion = [[हिन्दुधर्मः]]
|organization =
}}
==जन्म==
गुल्जारिलाल् नन्दा क्रि.श.१८९८ तमे वर्षे जुलै ४ दिनाङ्के [[पञ्जाब् ]]राज्यस्य [[सियाल्कोट्]]इत्यत्र जन्म प्राप्तवान् । एतस्य पिता कश्चन सामान्यशिक्षकः । अलहाबाद् विश्वविद्यालये अर्थशास्त्रे स्नातकोत्तरपदवीं प्राप्तवान् । एतेन सह न्यायशास्त्रस्य परीक्षाम् अपि समापितवान् ।
 
==स्वातन्त्र्यान्दोलने भागः==
[[महात्मा गान्धिः|गान्धिमहोदयस्य]] प्रभावेन असहकारान्दोलने भागं गृहितवान् । किन्तु आन्दोलनं यदा हिंसा रूपं प्रति परिवर्तितं सत् स्थगितम् अभवत्, तदा गुल्जारिलाल् नन्दः अर्थशास्त्राध्यापकवृत्तिम् आरब्ध्वान् । उद्यमकार्मिकाणां समस्याविषये एतस्य अधिका आसक्तिः आसीत् । अतः १९२२ तमे वर्षे न्याषनल् टेक्सटाइल्स् असोसियेषन् इत्यस्य सङ्घस्य कार्यदर्शी गुल्जारिलाल् नन्द्ः अभवत् ।
 
==राजकीयप्रवेशः==
१९३७ तमे वर्षे [[मुम्बयी]]राज्यसभा सदस्यः अभवत् । तदा १९३७ तः १९३९ पर्यन्तं कार्मिकराजदेयविभागयोः संसदीयकार्यदर्शिरूपेण सेवां कृतवान् । अनन्तरं १९४६ तः १९५० पर्यन्तं मुम्बयीसर्वकारस्य कार्मिकसचिवः भूत्वा कर्मकराणां समस्यानां विषये शासनरचने यशस्वी अभवत् । गुल्जरिलाल् नन्दः कस्तूरबा मेमोरियल् न्यासस्य अध्यक्षः, हिन्दूस्थान मज्दूर् सेवकसङ्घस्य कार्यदर्शी, तथैव मुम्बयीगृहमण्डल्याः अध्यक्षः, राष्ट्रियसमित्याः सदस्यः च भूत्वा सेवां कृतवान् । १९४७ तमे वर्षे अन्ताराष्ट्रियकार्मिकसमावेशे भारतस्य प्रधानी भूत्वा भागं गृहितवान् । एषः समावेशः लण्डन्- स्वीडन्- फ़्रान्स्- बेल्जियम्- इन्ग्लेण्ड्देशानां कर्मकराणां वसतिसमस्यायाः अध्ययनं नियोजनं च अकरोत्
गुल्जरिलाल् नन्दः कस्तूरबा मेमोरियल् न्यासस्य अध्यक्षः, हिन्दूस्थान मज्दूर् सेवकसङ्घस्य कार्यदर्शी, तथैव मुम्बयीगृहमण्डल्याः अध्यक्षः, राष्ट्रियसमित्याः सदस्यः च भूत्वा सेवां कृतवान् । १९४७ तमे वर्षे अन्ताराष्ट्रियकार्मिकसमावेशे भारतस्य प्रधानी भूत्वा भागं गृहितवान् । एषः समावेशः लण्डन्- स्वीडन्- फ़्रान्स्- बेल्जियम्- इन्ग्लेण्ड्देशानां कर्मकराणां वसतिसमस्यायाः अध्ययनं नियोजनं च अकरोत् ।
 
==विशिष्टकार्यक्रमेषु भागः==
१९५० तमे वर्षस्य योजना समितेः उपाध्यक्षः अभवत् । अनन्तरं केन्द्र सर्वकारः एतं योजनासचिवः इति न्ययोजयत् । एतेन कार्येण सह जलविद्युत्विभागयोः दायित्वम् अपि निरूढवान् । १९५२ तमे वर्षे निर्वाचने जयं प्राप्तवान् एषः पूर्वतनविभागे एव कार्यं कृतवान् । १९५५ तमे वर्षे सिङ्गापूरे आयोजिते योजनासमीतेः समावेशे तथैव १९५९ तमे वर्षे [[जिनीवा]]याम् आयोजिते अन्ताराष्ट्रियकार्मिकाणां सभाम् अपि एषः भारतस्य अधिकृतप्रतिनिधिरूपेण भागं गृहितवान् । १९५७ तमे वर्षे प्रवृत्ते निर्वचने गुल्जारिलाल् नन्दः जयं प्राप्तवान् । तदा कार्मिक-उद्योग- योजनाविभागानां केन्द्रसचिवः इति नियुक्तः । अनन्तरं योजनायोगस्य उपाध्यक्षः अभवत् । १९६२ तमे वर्षे पुनः गुजरातस्य समरकण्डतः निर्वाचितः एषः समाजवादिनीत्या सर्वकारस्य अवधानम् आकृष्टवान् । तस्मिन् एव वर्षे कार्मिक-उद्योगसचिवः भूत्वा एषः १९६३ तः १९६६ पर्यन्तं गृहसचिवः अभवन् । श्रीमत्याः इन्दिरागान्ध्याः सचिवसम्पुटे गृहसचिवः एषः नन्दः १९७० तमे वर्षे किञ्चित् कालं यावत् रेल्वेसचिवः अपि अभवत् । तदा प्रयाणिकानां कृते अनेकव्यवस्थाः कृतवान् । रेल्वेविभागः स्वसामर्थ्यं प्राप्नोत् । व्ययं न्यूनं कृतवान् । निरुद्योगं निवारयितुं परिश्रमं कृतवान् । धूमशकटयाने तस्य निस्थानके च पानजलस्य तथैव शौचालयस्य व्यवस्थां कृतवान् ।
 
१९५७ तमे वर्षे प्रवृत्ते निर्वचने गुल्जारिलाल् नन्दः जयं प्राप्तवान् । तदा कार्मिक-उद्योग- योजनाविभागानां केन्द्रसचिवः इति नियुक्तः । अनन्तरं योजनायोगस्य उपाध्यक्षः अभवत् । १९६२ तमे वर्षे पुनः गुजरातस्य समरकण्डतः निर्वाचितः एषः समाजवादिनीत्या सर्वकारस्य अवधानम् आकृष्टवान् । तस्मिन् एव वर्षे कार्मिक-उद्योगसचिवः भूत्वा एषः १९६३ तः १९६६ पर्यन्तं गृहसचिवः अभवन् ।
श्रीमत्याः इन्दिरागान्ध्याः सचिवसम्पुटे गृहसचिवः एषः नन्दः १९७० तमे वर्षे किञ्चित् कालं यावत् रेल्वेसचिवः अपि अभवत् । तदा प्रयाणिकानां कृते अनेकव्यवस्थाः कृतवान् । रेल्वेविभागः स्वसामर्थ्यं प्राप्नोत् । व्ययं न्यूनं कृतवान् । निरुद्योगं निवारयितुं परिश्रमं कृतवान् । धूमशकटयाने तस्य निस्थानके च पानजलस्य तथैव शौचालयस्य व्यवस्थां कृतवान् ।
 
==तात्कालिकप्रधानमन्त्रित्वम्==
"https://sa.wikipedia.org/wiki/गुलजारीलाल_नन्दा" इत्यस्माद् प्रतिप्राप्तम्