"गुजरातीभाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{फलकम्:Infobox language}}
[[Image:Map Gujarat state and districts.png|thumb|right|गुजरातस्य मानचित्रम्|275px]]
'''गुजराती'''(ગુજરાતી)भाषा भारतस्य राज्याङ्गे उल्लिखितासु पञ्चदशसु भाषासु अन्यतमा । [[गुजरातराज्यम्|गुजरातराज्यस्य]] राज्यभाषा । भारतदेशस्य विविधेषु भागेषु एशिया-आफ्रिकाखण्डेषु च गुजरातभाषाभाषिणः निवसन्ति । ६५,५०,००,००० जनाः गुजरातिभाषया भाषन्ते । इयं भाषा भारतीय-आर्यभाषासु अन्यतमा । गुजरातराज्यस्य पूर्वसीमायाम् ईशान्यसीमायां च राजस्थानीभाषा विद्यते इत्यतः अनयोः भाषयोः सङ्गमनं दृश्यते । अधिकतया भाषमाणासु भाषासु २६ तमे स्थाने विद्यन्ते इयं भाषा । [[महात्मा गान्धिः]], [[सरदार् वल्लभभायी पटेलः]], [[स्वामी दयानन्दसरस्वती]], [[मोरारजी देसायी]], [[जे.आर्.डि.टाटा]], [[धीरूभाई अंबानी]], [[महम्मद् आलि जिन्ना]] इत्येतादृशानां बहु प्रसिद्धजनानां मातृभाषा अस्ति गुजरातीभाषा ।
[[Image:Map Gujarat state and districts.png|thumb|right|गुजरातस्य मानचित्रम्|275px]]
==इतिहासः==
वैचारिकासाहित्यदृष्ट्या आधुनिकगुजरातीसाहित्यं समृद्धं वर्तते । अस्य साहित्यपरम्परा सहस्रवर्षेभ्यः दृश्यते । उपदेशात्मकगद्यं, भावगीतात्मकं प्रशंसात्मकञ्च पद्यसाहित्यं तस्मिन् स्तरे दृश्यते । गुजरातीलिपिः देवनागरीलिपेः सादृश्यं भजते । सप्तशतात् वर्षेभ्यः पश्चिमभारते [[गुजरातराज्यम्|गुजरात]]-[[राजस्थानम्|राजस्थानराज्ययोः]] अस्याः लिपेः उपयॊगः दृश्यते । इयं लिपिः '''महाजनी''' इति कथ्यते । अस्याः वर्णमाला [[संस्कृतम्|संस्कृतजन्या]] विद्यते । अक्षराणाम् आकारः देवनागर्याः सदृश्यतां भजते ।
"https://sa.wikipedia.org/wiki/गुजरातीभाषा" इत्यस्माद् प्रतिप्राप्तम्