"नामक्कलमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding en:Namakkal district
No edit summary
पङ्क्तिः १:
{{Infobox Indian jurisdiction
|type = Districtमण्डलम्
|native_name = Namakkal Districtनामक्कलमण्डलम्
|other_name = நாமக்கல் மாவட்டம்
|nickname =
|iucn_category = <!-- for protected areas only -->
|state_name = Tamil Nadu[[तमिऴ्‌नाडु]]
|metro = <!-- for neighbourhoods/suburbs only -->
|skyline = KolliHills Valley.JPG
|skyline_caption = Kolli hillsकोल्लीगिरिश्रेणिः
|latd = 11 | latm = 13 | lats = 8.4
|longd = 78 | longm = 10 | longs = 1.2
पङ्क्तिः ४३:
|mode_3 =
|capital = <!-- for states/territories/regions only -->
|nearest_city = Salemसेलम्नगरम्,Trichy त्रिशूर्नगरम्,Erodeएरोडुनगरम्
|region =
|division =
|district =
|districts =
|taluk_names = [[Namakkalनामक्कलः]], [[Paramathi Velurपरमदिवेलूरुः]], [[Rasipuramराशिपुरम्]], [[Thiruchengodeतिरुच्चेङ्गोडे]].
|population_total =
|population_rank =
पङ्क्तिः ७२:
|official_languages = [[Tamil language|Tamil]]
|leader_title_1 = Collector
|leader_name_1 = जे। J Kumaragurubaranकुमार्गुरुबरण्, [[Indian Administrative Service|IAS]]
|leader_title_2 =
|leader_name_2 =
पङ्क्तिः ८८:
|corp_ward =
|jurisdiction_title_1 = Municipal Corporations
|jurisdiction_name_1 = Namakkalनामक्कल् मण्डलम्
|jurisdiction_title_2 = Municipalities
|jurisdiction_name_2 =
|jurisdiction_title_3 = Town Panchayats
|jurisdiction_name_3 =
|blank_title_1 = Central location:
पङ्क्तिः ११२:
|autocat = <!-- yes/no -->
}}
नामक्कलमण्डलंनामक्कल् मण्डलमं (तमिऴ्: நாமக்கல் மாவட்டம் आङ्ग्लम्: Namakkal District) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । इदं मण्डलं १९९६तमवर्षस्य जुलैमासस्य २५तमे दिने सेलंमण्डलात् पृथक्कृतम् । १९९७तमवर्षस्य जनवरीमासस्य प्रथमदिनात् स्वतन्त्रतया कार्यारम्भं कृतवत् । अस्य मण्डलस्य केन्द्रस्थानं नामक्कलपत्तनम् ।
नामक्कल् मण्डलम् (तमिऴ्: நாமக்கல் மாவட்டம் आङ्ग्लम्: Namakkal District)
नामक्कलमण्डलं भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । इदं मण्डलं १९९६तमवर्षस्य जुलैमासस्य २५तमे दिने सेलंमण्डलात् पृथक्कृतम् । १९९७तमवर्षस्य जनवरीमासस्य प्रथमदिनात् स्वतन्त्रतया कार्यारम्भं कृतवत् । अस्य मण्डलस्य केन्द्रस्थानं नामक्कलपत्तनम् ।
 
==इतिहासः==
Line ११९ ⟶ ११८:
 
==भौगोलिकम्==
नामक्कलमण्डलस्य उत्तरे [[सेलंमण्डलम्]], पूर्वस्मिन् सेलंमण्डलस्य अत्तूरु उपमण्डलं तथा [[पेरम्बलूरुमण्डलम्|पेरम्बलूरु]]-[[तिरुच्चिराप्पळ्ळिमण्डलम्|तिरुच्चिराप्पळ्ळिमण्डले]], दक्षिणे [[करूरुमण्डलम्]], पश्चिमे [[ईरोडुमण्डलम्|ईरोडुमण्डलं]] च अस्ति ।
नामक्कलः तमिऴ्नाडोः वायव्यकृषिवायुगुणप्रदेशस्य भागः । [[कावेरी]]-वेल्लारुनद्योः मध्यभागे इदं मण्डलम् अस्ति ।
 
==जनसंख्या==
"https://sa.wikipedia.org/wiki/नामक्कलमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्