"पेरम्बलूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = पेरम्बलूर् मण्डलम्
| native_name = பெரம்பலூர் மாவட்டம்
| native_name_lang =
| other_name =
| nickname =
| settlement_type = मण्डलम्
| image_skyline = Bramma Rishi Hill.JPG
| image_alt =
| image_caption = Bramma Rishi Hill
| pushpin_map = भारतम्, तमिल् नाडु India Tamil Nadu
| pushpin_label_position = left
| pushpin_map_alt =
| pushpin_map_caption = Location in Tamil Nadu, India
| latd = 11
| latm = 14
| lats = .6
| latNS = N
| longd = 78
| longm = 52
| longs = 59.92
| longEW = E
| coordinates_display = inline,title
| subdivision_type = देशः
| subdivision_name = {{flag|India}}
| subdivision_type1 = [[States and territories of India|State]]
| subdivision_name1 = [[तमिऴ्नाडु]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| seat_type = केन्द्रम्
| seat = पेरम्बलूर्
| government_type =
| governing_body =
| leader_title1 = Collector & District Magistrate
| leader_name1 = डा॥ दारेज़् अहमद्, IAS]]
| unit_pref =
| area_footnotes =
| area_rank =
| area_total_km2 = 1752
| elevation_footnotes =
| elevation_m =
| population_total = 564511
| population_as_of = 2011
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_footnotes = <ref>{{cite web
|title=2011 वर्षस्य भारतस्य जनगणनम्
|date=16 April 2011
|author=
|url=http://www.censusindia.gov.in/2011-prov-results/prov_data_products_tamilnadu.html
|publisher= भारतीय सर्वकारः
|pages=
|format=Excel}}</ref>
| demographics_type1 = भाषाः
| demographics1_title1 = Official
| demographics1_info1 = [[तमिळ्]]
| timezone1 = [[भारतीय कालमानः|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[पत्राचार सङ्केतसंख्या]](PIN)
| postal_code = 621220
| area_code_type = दूरवाणी सम्पर्क संख्या
| area_code = 04328
| registration_plate = TN-46<ref>[http://www.tn.gov.in/sta/a2.pdf www.tn.gov.in]</ref>
| blank1_name_sec1 = Human sex ratio|Sex ratio
| blank1_info_sec1 = 0.993 पुरुषः/स्त्री
| blank2_name_sec1 = साक्षरत्ताप्रमाणम्
| blank2_info_sec1 = 65.88%
| blank1_name_sec2 = भारतस्य वातावरणम्
| blank1_info_sec2 = Climatic regions of India|Semi-arid <small>([[Köppen climate classification|Köppen]])</small>
| blank2_name_sec2 =
| blank2_info_sec2 = {{convert|908|mm|in}}
| website = {{URL|perambalur.nic.in}}
| footnotes =
}}
 
पेरम्बलूरुमण्डलं (तमिऴ्: பெரம்பலூர் மாவட்டம் आङ्ग्लम्: Perambalur District) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं पेरम्बलूरुपत्तनम् । इदं मण्डलं तमिऴ्नाडुराज्यस्य मध्यभागे विद्यमानं, सर्वासु दिशासु भूमिभागेन आवृतं च । इदं मण्डलं १९९५तमवर्षस्य नवेम्बर्‌मासस्य प्रथमदिनाङ्के तिरुचिराप्पळ्ळिमण्डलात् विभक्तम् । अस्य मण्डलस्य जनसंख्या राज्ये न्यूनतमम् ।
 
Line २८ ⟶ १०६:
अयं दुर्गः पेरम्बलूरुतः १७ किलोमीटर् उत्तरे अस्ति । सप्तदशशतके कर्णाटकनवाबानां प्रशासनकाले कश्चन जागीरदारः एनं दुर्गं निर्मितवान् । अस्य दुर्गस्य अन्तः राजभवनम्, गृहाणि, भूमिगतागाराः, इस्लामदेवालयः च अस्ति ।
 
==बाह्यसंपर्कतंतुः==
*[http://perambalur.nic.in/ Perambalur District]
 
{{Geographic location
|Centre = पेरम्बलूर् मण्डलम्
|North = [[विळुप्पुरम् मण्डलम्]]
|Northeast = [[कडलूर् मण्डलम्]]
|East = [[अरियलूर् मण्डलम्]]
|Southeast =
|South =
|Southwest = [[तिरुचिरापळ्ळि मण्डलम्]]
|West =
|Northwest = [[सेलम् मण्डलम्]]
}}
 
 
"https://sa.wikipedia.org/wiki/पेरम्बलूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्