"पुदुक्कोट्टैमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८०:
===अवुडैयर्कोविल्===
अस्य मण्डलस्य वैभवपूर्णेषु देवालयेषु अस्य आत्मनाथदेवालयस्य अग्रस्थानम् । अयं देवालयः बृहतीभिः शिलामूर्तिभिः पूरितः अस्ति । शिलाशासनेषु अयं देवालयः ’तिरुप्पेरुन्दुरै’ इति उच्यते । शैवसता माणिक्कवासगरेण सम्बद्धः अयं देवालयः । शैवानां पवित्रग्रन्थः’तिरुवासगम्’ माणिक्कवासगरेण अत्रैव विरचितः । अस्य विशॆषः यत् देवः अत्र निर्गुणरूपेण आराध्यते । गर्भगृहे कापि मूर्तिः नास्ति । माणिक्कवासगरस्य मूर्तिः एव देवालयस्य उत्सवमूर्तिः । इदं क्षेत्रं पुदुक्कोट्टैतः ४९किलोमीटर् दूरे अस्ति ।
 
==External links==
{{commons category|Pudukkottai district}}
 
*[http://pudukkottai.nic.in Pudukkottai District]
*[http://pudukkottai.pbwiki.com Pudukkottai Wiki]
*[http://pudukkottai.nic.in/history.htm Pudukkottai History]
*[http://groups.yahoo.com/group/pudukkottai Pudukkottai discussion forum]
*[http://www.AllLocale.com/group/pudukkottai AllLocale.com Website for every neighbourhood in Tamil Nadu and Pudukkottai]
 
==References==
{{reflist}}
 
{{Geographic location
|Centre = Pudukkottai district
|North = [[Tiruchirappalli district]]
|Northeast = [[Thanjavur District]]
|East =
|Southeast = ''[[Palk Strait]]''
|South =
|Southwest = [[रामनाथपुरम् मण्डलम्]]
|West = [[शिवगङ्गा मण्डलम्]]
|Northwest =
}}
"https://sa.wikipedia.org/wiki/पुदुक्कोट्टैमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्