"भगवद्गीता" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६९:
 
अध: '''भगवद्गीतायाः''' अध्यायसूची प्रदत्ता वर्तते ।
==भगवद्गीता साङ्ख्यदर्शनं च । ==
भगवद्गीतायां नैके साङ्ख्यविचारा: सन्ति। साङ्ख्यदर्शनस्य मुख्यग्रन्थ: साङ्ख्यकारिका। तेन सह भगवद्गीताया: तुलना कृता चेदिमानि साम्यस्थलानि लभ्यन्ते।
भगवद्गीता साङ्ख्यकारिका च
{| class="wikitable"
!क्र.!!साङ्ख्यकारिका!! भगवद्गीता
| 01|| दृष्टवदानुश्रविक: स ह्यविशुद्धितिक्षयातिशययुक्त: ... ।2|| ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। 9.21 कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण:।
|-
| 02|| असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात्।
शक्तस्य शक्यकरणात्कारणभावाच्च सत् कार्यम्।9|| नासतो विद्यते भावो नाभावो विद्यते सत:।2.16
|-
| ०३|| त्रिगुणमविवेकि विषय: सामान्यमचेतनं प्रसवधर्मि। व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान्।11|| अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते।2.25
|-
| 04|| तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृति:॥62|| प्रकृते: क्रियमाणानि गुणै: कर्माणि सर्वश: अहङ्कारविमूढात्मा कर्ताहमिति मन्यते॥3.27
|-
| 05|| तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृति:॥62|| तत्त्ववित्तु महाबाहो गुणकर्म-विभागयो:।गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते।3.28
|-
| ०६|| असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात्।शक्तस्य शक्यकरणात्कारणभावाच्च सत् कार्यम्।9|| अव्यक्ताद्व्यक्तय: सर्वा: प्रभवन्त्य-हरागमे। रात्र्यागमे प्रलीयन्ते तत्रैवा-व्यक्तसंज्ञके॥8.18
|-
| ०७|| विपरीतस्तथा पुमान्।11 62,एवं तत्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम्। अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्॥64|| परस्तस्मात्तु भावोन्योऽव्यक्तोऽव्यक्ता-त्सनातन:। य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥8.20 अव्यक्तोऽक्षर इत्याहुस्तामाहु: परमां गतिम्।8.21
|-
| ०८|| विपरीतस्तथा पुमान्।11 62,|| न च मां तानि कर्माणि निबध्नन्ति धनञ्जय। उदासीनवदासीनमसक्तं तेषु कर्मसु॥9.9
|-
| ०९|| तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्। गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीन:॥ ...।20|| मयाध्यक्षेण प्रकृति: सूयते सचराचरम्।9.10
|-
| १०|| प्रकृतेर्महान्... 22|| महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च। इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा:। 13.5
|-
| ११|| गुणकर्तृत्वे ... 20|| विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्।13.19
|-
| १२|| कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च। 19|| पुरुष: सुखदु:खानां भोक्तृत्वे हेतुरुच्यते॥ 13.20
|-
| १३|| पुरुषोस्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च।17|| पुरुष: प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्।13.21
|-
|१४ || उभयोरपि संयोगस्तत्कृत: सर्ग:।21|| कारणं गुणसङ्गोऽस्य सदस-द्योनिजन्मसु॥13.21
|-
| १५|| न केनचित्कार्यते करणम्।31|| प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वश:। 13.29
|-
| १६|| विपरीतस्तथा पुमान्।11 62,एवं तत्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम्। अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्॥64|| य: पश्यति तथात्मानमकर्तारं स पश्यति॥13.29
|-
| १७|| प्रीत्यप्रीति... 12,13|| सत्वं रजस्तम इति ...संजयत्युत॥ 14.5-9
|-
| १८|| अन्योन्याभिभव...गुणा:।13|| रजस्तमश्चाभिभूय सत्त्वं भवति भारत।रज: सत्वं तमश्चैव तम: सत्त्वं रजस्तथा।14.10।
|-
| १९|| तत्र जरामरणकृतं दु:खं प्राप्नोति चेतन: पुरुष:। लिङ्गस्याविनिवृत्तेस्तस्माद्दु:खं स्वभावेन॥55|| गुणानेतानतीत्य त्रीन देही देहसमुद्भवान्। जन्ममृत्युजरादु:खैर्विमुक्तोऽमृतमश्नुते॥14.20
|-
| २०|| प्रवर्तते त्रिगुणत:।16|| न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुन:।सत्त्वं प्रकृतिजैर्मुक्तं यदेभि: स्यात्त्रिभिर्गुणै:।18.40
|-
| २१|| ऊर्ध्वं सत्वविशलस्तमोविशलश्च मूलत: सर्ग:।मध्ये रजोविशलो ब्रह्मादिस्तम्बपर्यन्त:॥54|| ऊर्ध्वं गच्छन्ति...
|}
 
 
==सम्बद्धसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/भगवद्गीता" इत्यस्माद् प्रतिप्राप्तम्