"रामनाथपुरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२१:
==भौगोलिकम्==
रामनाथपुरमण्डलस्य विस्तारः ४१२३ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरे [[शिवगङ्गामण्डलम्]], ईशान्ये [[पुदुक्कोट्टैमण्डलम्|पुदुक्कोट्टैमण्डलं]] पूर्वस्मिन् पाक् जलसङ्क्रमः (पाक् स्ट्रैट्), आग्नेयदिशि मन्नारसमुद्रकुक्षिः (गल्फ़् आफ़् मन्नार्), पश्चिमे [[तूत्तुकुडिमण्डलम्|तूत्तुकुडिमण्डलं]] वायव्ये [[विरुधनगरमण्डलम्|विरुदनगरमण्डलं]] च अस्ति । अस्मिन् मण्डले [[पाम्बन्सेतुः]] अस्ति । अयं भारतस्य श्रीलङ्कादेशस्य च मध्ये विद्यमानः सेतुसदृशः समुद्रगर्भस्थद्वीपानां शृङ्खलानां च समूहः । अयं सेतुः पाक् जलसङ्क्रमं मन्नारसमुद्रकुक्षिना भेदयति ।
[[File:AdamsBridge02-NASA.jpg|thumb|left|300px|रामसेतुः नासाद्वारा प्राप्तं चित्रम्]]
 
==इतिहासः==
Line १६० ⟶ १६१:
 
===[[पाम्बन्सेतुः]]===
[[File:PambanBridge.jpg|thumb|300px|left|[[पाम्बन्सेतुः]]]]
अयं सेतुः रामेश्वरद्वीपस्य भारतभूभागेन सम्पर्कं कल्पयति । अयं भारतस्य प्रथमः समुद्रसेतुः । अयं प्रायः २.३ किलोमीटर् दीर्घः अस्ति । दैर्घ्ये भारतस्य समुद्रसेतुषु अस्य द्वितीयं स्थानम् । अयं सेतुः १९१४तमे वर्षे निर्मितः ।
 
"https://sa.wikipedia.org/wiki/रामनाथपुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्