"सिन्धूनदी" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Modifying az:Hind çayı
सिन्धुः इत्येतत्प्रति अनुप्रेषितम्
पङ्क्तिः १:
#REDIRECT [[सिन्धुः]]
'''सिन्धुः''' भारतस्यप्राचीनभारतस्य दीर्घतमा नदी।नदी । सिन्धुः [[मानससरोवरम्|मानससरोवरस्य]] समीपे उद्भवति। एषा नदी कश्मीरे सृत्वा पाकिस्थानदेशे सिन्धुप्रदेशे पश्चिमसमुद्रं संयाति। तस्याः सम्युक्तनद्यः [[शुतुद्री]], [[इरावती]], [[चन्द्रभागा]], [[विपाशा]], [[वितस्ता]], [[कुभा]]दयः नद्याः सिन्धुनद्या सम्मिलिताः भवन्ति। सा भारतभूभागस्य अतिदीर्घा नदी।नदी आसीत् । अस्याः तीरे अनेकेअनेकानि राज्यानि स्थापितानि राज्याःआसन् स्थापिताः। सा ऋग्वेदे अपि शंसिता। सा पवित्रा इति अनेके जनाः मन्यन्ते। उक्तञ्च "गङ्गे च यमुने चैव गोधावरी सरस्वती नर्मदे [[सिन्धु]] कावेरी जलेSस्मिन् सन्निधिम् कुरु"
<poem>
[[गङ्गा|गङ्गे]] च [[यमुना|यमुने]] चैव [[गोदावरीनदी|गोदावरि]] [[सरस्वती|सरस्वति]] ।
[[नर्मदा|नर्मदे]] [[सिन्धु]]-[[कावेरी|कावेरि]] जलेSस्मिन् सन्निधिं कुरु ॥
|<poem>
[[File:Indus river, Pakistan.jpg|thumb|right|180px|सिन्धौ सेतुः]]
==जन्तवः==
सिन्धुनद्याम् अन्धाः शिशुमाराः(''Platanista gangetica minor'') वसन्ति। सिन्धौ विविधाः मत्स्याः सन्ति। पुरा अस्याः तीरे वनानि आसन् यत्र गण्डकाः गजाः [[महिषः|महिषादयः]] पशवः अवसन्। परं मनुष्यकर्मणा इमानि अरण्यानि भिन्नानि।
[[File:Indus river.svg|thumb|left|300px|पाकिस्थाने प्रवह्य समुद्रेण मिलति सिन्धूनदी]]
 
{{सप्त नद्यः}}
 
"https://sa.wikipedia.org/wiki/सिन्धूनदी" इत्यस्माद् प्रतिप्राप्तम्