"सिन्धूनदी" इत्यस्य संस्करणे भेदः

सिन्धुः इत्येतत्प्रति अनुप्रेषितम्
No edit summary
पङ्क्तिः १:
 
#REDIRECT [[सिन्धुः]]
'''सिन्धुः''' प्राचीनभारतस्य दीर्घतमा नदी । सिन्धुः [[मानससरोवरम्|मानससरोवरस्य]] समीपे उद्भवति। एषा नदी कश्मीरे सृत्वा पाकिस्थानदेशे सिन्धुप्रदेशे पश्चिमसमुद्रं संयाति। तस्याः सम्युक्तनद्यः [[शुतुद्री]], [[इरावती]], [[चन्द्रभागा]], [[विपाशा]], [[वितस्ता]], [[कुभा]]दयः नद्याः सिन्धुनद्या सम्मिलिताः भवन्ति। सा भारतभूभागस्य अतिदीर्घा नदी आसीत् । अस्याः तीरे अनेकानि राज्यानि स्थापितानि आसन् । सा ऋग्वेदे अपि शंसिता। सा पवित्रा इति अनेके जनाः मन्यन्ते। उक्तञ्च
<poem>
"https://sa.wikipedia.org/wiki/सिन्धूनदी" इत्यस्माद् प्रतिप्राप्तम्