"सिन्धूनदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
सिन्धुनद्याम् अन्धाः शिशुमाराः(''Platanista gangetica minor'') वसन्ति। सिन्धौ विविधाः मत्स्याः सन्ति। पुरा अस्याः तीरे वनानि आसन् यत्र गण्डकाः गजाः [[महिषः|महिषादयः]] पशवः अवसन्। परं मनुष्यकर्मणा इमानि अरण्यानि भिन्नानि।
[[File:Indus river.svg|thumb|left|300px|पाकिस्थाने प्रवह्य समुद्रेण मिलति सिन्धूनदी]]
==पौराणिकता==
सिन्धुः इत्येषः संस्कृतशब्दः नदी,प्रवाहः,सागरः इत्यादीन् अर्थान् बोधयति । एतां नदीं विदेशीयाः इण्डस् नदी इति निर्दिशन्ति । किन्तु सिन्धुनदी इत्येव प्रादेशिकाः व्यवहरन्ति ।
[[ऋग्वेदः|ऋग्वेदे]] १७६वारं सिन्धुनद्याः उल्लेखः कृतः दृश्यते । तेषु ९५ वारं बहुवचने प्रयोगः कृतः दृश्यते । बहुधा विशिष्टार्थे एतस्य प्रयोगः कृतः दृश्यते। अग्रे प्रयुक्तेषु श्लोकेषु केवलमं नद्यर्थे एतस्य प्रयोगः दृश्यते । उदाहरणार्थं नदीस्तुतिसूक्ते सिन्धुशब्दस्य प्रयोगः पुँल्लिङ्गे कृतः दृश्यते । ऋग्वेदे प्रयुक्ताः इतराः नद्यः सन्ति । सिन्धुः नदः अस्ति । न केवलं व्याकरणरीत्या अपि च नदीदेवता इति उल्लेखं कुर्वन्तः क्षीरदात्रिभिः धेनुभिः अश्वाभिः च तोलनं कृतं दृश्यते ।
सिन्धुशब्दः पर्शियन् भाषया हिन्दुः इति अभवत् । {{lang-grc|Ἰνδός}} {{lang|grc-Latn|''Indós''}} [[ल्याटिन्]] भाषया तस्य उच्चारणम् इन्डस् इति जातम् ।
मेगास्थनीसस्य इण्डिका पुस्तके इण्डस् शब्दस्य प्रयोगः दृश्यते । [[अलेक्झाण्डरः]] एतां नदीं क्रान्तवान् आसीत् इतिThe word ''Sindhu'' became ''[[Hindu]]'' in
प्राचीनग्रीकजनाः सिन्धुनद्याः अपरतीरे वसतः जनान् इण्डस् प्रदेशस्य इण्डोयी इति निर्दिष्टवन्तः सन्ति ।The [[Ancient Greece|ancient Greeks]] referred to the
{{सप्त नद्यः}}
 
"https://sa.wikipedia.org/wiki/सिन्धूनदी" इत्यस्माद् प्रतिप्राप्तम्