"सिन्धूनदी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५:
सिन्धुशब्दः पर्शियन् भाषया हिन्दुः इति अभवत् । {{lang-grc|Ἰνδός}} {{lang|grc-Latn|''Indós''}} [[ल्याटिन्]] भाषया तस्य उच्चारणम् इन्डस् इति जातम् ।
मेगास्थनीसस्य इण्डिका पुस्तके इण्डस् शब्दस्य प्रयोगः दृश्यते । [[अलेक्झाण्डरः]] एतां नदीं क्रान्तवान् आसीत् इतिThe word ''Sindhu'' became ''[[Hindu]]'' in
प्राचीनग्रीकजनाः सिन्धुनद्याः अपरतीरे वसतः जनान् इण्डस् प्रदेशस्य इण्डोयी इति निर्दिष्टवन्तः सन्ति ।The [[Ancient Greece|ancient Greeks]] referred to the
{{सप्त नद्यः}}
 
"https://sa.wikipedia.org/wiki/सिन्धूनदी" इत्यस्माद् प्रतिप्राप्तम्