"ऐर्लेण्ड् गणराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
युरोपखण्डे वायव्यदिशि विद्यमानः कश्चन द्वीपः '''ऐर्लेण्ड्''' । युरोपे विद्यमानः तृतीयः बृहत्तमः द्वीपः अयम् । भूमौ विद्यमानेषु बृहत्तमेषु द्वीपेषु विंशतितमः अस्ति । अस्य देशस्य पूर्वदिशि '''ग्रेट् ब्रिटन्'''नामकः महान् द्वीपः विद्यते । एतयोः द्वीपयोः मध्ये ऐरिश्-समुद्रः विद्यते ।
[[File:Trim Castle 6.jpg|thumb|right|ऐर्लेण्ड्देशे १२ शतके विद्यमानस्य प्रासादस्य अवशेषः]]
अस्य द्विपस्य पादोनपरिमितः भागः स्वतन्त्रेण विद्यते । अस्य नाम रिपब्लिक् आफ् ऐर्लेण्ड् (Republic of Ireland) इति । अवशिष्टः भागः इङ्ग्लेण्ड्देशस्य अधिकारे अस्ति । अस्य नाम उत्तर-ऐर्लेण्ड् (Northern Ireland) इति । १९२३-१९९० वर्षपर्यन्तम् एतयोः द्वयोः द्वीपयोः मध्ये स्वातन्त्र्यविषये कोलाहलाः सञ्जाताः । १९२३वर्षतः१९२३ तमात् वर्षतः प्राक् अयं द्वीपः इङ्ग्लेण्ड्-देशस्य स्वाधीने आसीत् । प्रायः ६०० वर्षाणि ते अधिकारंशासनं कृतवन्तः। अस्माकं भग्यवशात्भाग्यवशात् १९९० अनन्तरंतमस्य “शान्तक्रमेण”[peaceवर्षस्य process]अनन्तरं शान्तिप्रक्रियया कोलहलस्य समाप्तिरभुत्।अन्त्यं जातम् ।
युरोपखण्डे वायव्यदिशि विद्यमानः कश्चन द्वीपः '''ऐर्लेण्ड्''' । युरोपे विद्यमानः तृतीयः बृहत्तमः द्वीपः अयम् । भूमौ विद्यमानेषु बृहत्तमेषु द्वीपेषु विंशतितमः अस्ति । अस्य देशस्य पूर्वदिशि '''ग्रेट् ब्रिटन्'''नामकः महान् द्वीपः विद्यते । एतयोः द्वीपयोः मध्ये ऐरिश्-समुद्रः विद्यते ।
[[File:Trim Castle 6.jpg|thumb|right|ऐर्लेण्ड्देशे १२ शतके विद्यमानस्य प्रासादस्य अवशेषः]]
अस्य द्विपस्य पादोनपरिमितः भागः स्वतन्त्रेण विद्यते । अस्य नाम रिपब्लिक् आफ् ऐर्लेण्ड् (Republic of Ireland) इति । अवशिष्टः भागः इङ्ग्लेण्ड्देशस्य अधिकारे अस्ति । अस्य नाम उत्तर-ऐर्लेण्ड् (Northern Ireland) इति । १९२३-१९९० वर्षपर्यन्तम् एतयोः द्वयोः द्वीपयोः मध्ये स्वातन्त्र्यविषये कोलाहलाः सञ्जाताः । १९२३वर्षतः प्राक् अयं द्वीपः इङ्ग्लेण्ड्-देशस्य स्वाधीने आसीत् । प्रायः ६०० वर्षाणि ते अधिकारं कृतवन्तः। अस्माकं भग्यवशात् १९९० अनन्तरं “शान्तक्रमेण”[peace process] कोलहलस्य समाप्तिरभुत्।
 
प्रायः देशेस्मिन् ६४लक्ष६४लक्षपरिमिता जनसङ्ख्या वर्तते।वर्तते केवल ४६ लक्षजनाः स्वतन्त्र-ऐर्लन्देशे निवसन्ति Republic of ऐर्लन्देशे निवसन्ति। अन्ये १८ लक्षजनाः उत्तराइर्लन्देशेउत्तर-ऐर्लन्देशे निवसन्ति निवसन्ति। एतावत् ऐर्लन्देशस्य संक्षेप परिचयः।
==भौगोलिकपरिचयः==
 
स्थानम् à - उत्तरयुरोप् अथवा पश्चिमयुरोप्
ऐर्लन्देशः युरोप्देशस्य वायुव्यभुगे अस्ति। युरोप्देशे विद्यमानेषु द्विपेषु इदं द्वीपं तृतीयस्थानभागभाक् भवति।
 
क्षेत्रविस्तारः à - ८१,६३८.१ km2चतुरस्रकिलोमीटर्मितम्
प्रायः देशेस्मिन् ६४लक्ष जनसङ्ख्या वर्तते। केवल ४६ लक्षजनाः स्वतन्त्र Republic of ऐर्लन्देशे निवसन्ति। अन्ये १८ लक्षजनाः उत्तराइर्लन्देशे निवसन्ति। एतावत् ऐर्लन्देशस्य संक्षेप परिचयः।
 
क्षेत्रस्तरः - २०
[प्रिया शुभा भगिनि, ऐर्लन्देशस्यचित्रम् अस्यां लेखायां स्थापयतु। लिखतु
 
समुद्रतीरप्रदेशः - २,७९७ चतुरस्रकिलोमीटर्मितम्
तस्य प्रथम नाम “आर्य – Eire” विशेषनाम “हरितद्वीपम्-Emerald Isle” च “ऋषिपण्डितानां द्वीपम् – Island of Saints & Scholars”]
 
उन्नतः पर्वतः à - १,०४१ mमीटर्मितम् नाम क्यारण्टूल् (Carrauntoohil)
 
राजधानी - डब्लिन्
[प्रिया शुभा भगिनि, ऐर्लन्देशस्यचित्रम् अस्यां लेखायां स्थापयतु। लिखतु
 
==इतिहासः==
भौगोलिकपरिचयः
 
न्यूग्रेञ्ज् (Newgrange) नाम पुरातनभवनम् ।इदं। इदं तु कण्टि मीथ् (County Meath) नामनामके प्रदेशे अस्ति।अस्ति । क्रि पू ३,२०० B.C. मद्येमध्ये इदं पर्वतं निर्मालंनिर्माणं कृतवन्तः। अस्य पर्वतस्य अन्तः वर्षे एकवारम्एकवारं सूर्यरश्मीनाम् अन्तःअन्तःप्रवेशो प्रवेशोभवति भवति। तदपि शैत्यकाले दिसेम्बेर्मासेडिसेम्बेर्मासस्य २१ तमे दिनाङ्के केवलम् तासां रश्मीनां प्रवेशो भवति। ताः रश्मयः अन्तःप्रदेशं सम्पूर्णं प्रज्वालयन्ति।प्रज्वालयन्ति ।
स्थानम् à उत्तरयुरोप् अथवा पश्चिमयुरोप्
 
बुक् आफ् केल्स् (Book of Kells) नाम पुरातनपुस्तकं विद्यते। अस्य ग्रन्थस्य कर्ता नास्ति।नास्ति । परन्तु बहवः साधवः इदं पुस्तकं रचितवन्तः।रचितवन्तः । एषः ग्रन्थः प्रायः ६-९ शतमानयोः मध्ये रचितवन्तःरचितः स्युः।स्यात् । इदं पुस्तकं बैबेल् सम्बद्धं विद्यते पुनश्च अभिरक्षितार्थाः सन्ति।सन्ति ।
क्षेत्रविस्तारः à ८१,६३८.१ km2
 
क्शेत्रस्तरः à २०
 
समुद्रतिरेप्रदेशः à २,७९७ km
 
उन्नतः पर्वतः à १,०४१ m नाम Carrauntoohil
 
राजधानि à Dublin
 
 
इतिहासः
 
Newgrange नाम पुरातनभवनम् ।इदं तु County Meath नाम प्रदेशे अस्ति। ३,२०० B.C. मद्ये इदं पर्वतं निर्मालं कृतवन्तः। अस्य पर्वतस्य अन्तः वर्षे एकवारम् सूर्यरश्मीनाम् अन्तः प्रवेशो भवति। तदपि शैत्यकाले दिसेम्बेर्मासे २१ दिनाङ्के केवलम् तासां रश्मीनां प्रवेशो भवति। ताः रश्मयः अन्तःप्रदेशं सम्पूर्णं प्रज्वालयन्ति।
 
Book of Kells नाम पुरातनपुस्तकं विद्यते। अस्य ग्रन्थस्य कर्ता नास्ति। परन्तु बहवः साधवः इदं पुस्तकं रचितवन्तः। एषः ग्रन्थः प्रायः ६-९ शतमानयोः मध्ये रचितवन्तः स्युः। इदं पुस्तकं बैबेल् सम्बद्धं विद्यते पुनश्च अभिरक्षितार्थाः सन्ति।
 
==बाह्यशृङ्खला==
 
*{{Wikitravel|Republic of Ireland}}
*{{Wikitravel|Northern Ireland}}
*[http://www.gov.ie/ Government of Ireland]
*[http://www.northernireland.gov.uk/ Northern Ireland Executive]
 
==बाह्यशृङ्खला==
"https://sa.wikipedia.org/wiki/ऐर्लेण्ड्_गणराज्यम्" इत्यस्माद् प्रतिप्राप्तम्