"शत्रुघ्नः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''शत्रुघ्नः''' [[अयोध्या]]धिपस्य [[दशरथः|दशरथ]]चक्रवर्तिनः पुत्रः | [[सुमित्रा]] अस्य माता | [[लक्ष्मणः]] अस्य सहोदरः | शत्रून् हन्तीति शत्रुघ्नः इति रूपनिष्पत्तिः | [[कुशध्वजः|कुशध्वजस्य]] पुत्री [[श्रुतकीर्तिः]] अस्य पत्नी | [[सुबाहुः]] [[शत्रुघाती]] च अस्य द्वौ पुत्रौ |
शत्रुघ्नः कनिष्ठः [[रामः|रामस्य]] anuजः। सः [[सुमित्रा]]पुत्रः।
यथा [[लक्षणः]] रामम् अनुसरति तथा शत्रुघ्नः [[भरतः|भरतं]] सव्रत्र अनुसरति स्म । यदा भरतस्य मातामहः केकयराजः भरतम् आह्वयति तदा शत्रुघ्नः अपि तेन सह गच्छति। रामलक्ष्मणयोः वनवासकाले यदा भरतः राजधानीं न प्रविशामि इति विचिन्त्य [[नन्दीग्रामः|नन्दीग्रामे]] तिष्टति शत्रुघ्नः अपि तत्रैव तिष्टति।
धनुर्विद्या पारङ्गतः शत्रुघ्नः दुष्टराजस्य लवणासुरस्य वधं करोति। लवणासुरः तस्य पितुं प्रति रुद्रेन् दत्तं शूलस्य साहायॆण अजेयः आसीत्। दुष्ट्बुद्धिः लवणासुरः साधुज्नानां मुनीनां च पीडयन् आसीत् । लवणासुरस्य पीडा यदा असहनीया भवति तस्य पिता राजा मधुः समुद्रे पातय म्रुतः भवति। परन्तु शत्रुघ्नः रामस्य निर्देशनरीत्या लवणासुरं शूलरहित समये हतवान्।
 
 
 
"https://sa.wikipedia.org/wiki/शत्रुघ्नः" इत्यस्माद् प्रतिप्राप्तम्