"तुङ्गभद्रा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) Robot: Removing hi,zh,pl,ru,fr,es,en,ta,no,ca,it,de,ml,ja,cs,te,hr,sv (strongly connected to sa:तुङ्गभद्रा)
पङ्क्तिः २:
कर्णाटके प्रवहन्ती दक्षिणभारतस्य काचित् प्रमुखा नदी । वस्तुतः एषा [[तुङ्गा]]-[[भद्रा|भद्रयोः]] नद्योः सङ्गमनानन्तरम् एकीभूता नदी अस्ति । [[शिवमोग्गामण्डलम्|शिवमोगामण्डलस्य]] [[कूडली]] इत्यत्र एतयोः सङ्गमनं भवति । होसपेटेसमीपे मुनिराबाद् इत्यत्र एतस्याः नद्याः कश्चन महान् जलबन्धः निर्मितः अस्ति । एतेन जलबन्धेन कर्णाटकस्य महान् जलभागः कृष्यै जलं प्राप्नुवन् अस्ति । कर्णाटके ३८०कि.मी.यावत् प्रवहति एषा। आहत्य नद्याः दैर्घ्यं ६१०कि.मी.यावत् अस्ति । कर्णाटकतः [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशस्य]] कर्नूलसमीपे एषा कृष्णानद्या मिलति ।
[[वर्गः:कर्णाटकस्य नद्यः]]
 
 
[[ca:Tungabhadra]]
[[cs:Tungabhadra]]
[[de:Tungabhadra]]
[[en:Tungabhadra River]]
[[es:Río Tungabhadra]]
[[fr:Tungabhadrâ]]
[[hi:तुंगभद्रा नदी]]
[[hr:Tungabhadra]]
[[it:Tungabhadra]]
[[ja:トゥンガバドラー川]]
[[ml:തുംഗഭദ്ര നദി]]
[[no:Tungabhadra]]
[[pl:Tungabhadra]]
[[ru:Тунгабхадра]]
[[sv:Tungabhadra]]
[[ta:துங்கபத்திரை ஆறு]]
[[te:తుంగభద్ర]]
[[zh:栋格珀德拉河]]
"https://sa.wikipedia.org/wiki/तुङ्गभद्रा" इत्यस्माद् प्रतिप्राप्तम्