"जम्बुद्वीपः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Removing nv:(*"asia")
(लघु) Robot: Removing szl,ig,uz,es,mi,st,srn,hu,ts,pdc,nso,cdo,mt,ia,crh,ga,tk,kaa,pt,yi,su,ckb,fi,uk,jbo,be-x-old,pa,sah,frp,rue,gu,sco,kv,hr,bpy,nap,da,als,map-bms,lez,arz,frr,lad,ie,yo,it,ay,ak,kbd,ja,wo,hsb,ht,gn,sk,ku,mn,no,th,ca,la,fo,cy,bat-smg,u...
पङ्क्तिः १:
[[File:LocationAsia.png|thumb|400px|एशियाखण्डः]]
{{Infobox Continent
|title = जम्बुद्वीपः
|image = [[चित्रम्:Asia (orthographic projection).svg|alt=Globe centered on Asia, with Asia highlighted. The continent is shaped like a right-angle triangle, with Europe to the west, oceans to the south and east, and Australia visible to the south-east.|285px]]
|area = {{convert|44579000|km2|sqmi|abbr=on}}<ref name=NG264>{{cite book | publisher=National Geographic Society (U.S.) | title= National Geographic Family Reference Atlas of the World | location=Washington, D.C. | year=2006 | page=264}}</ref>
|population = 3,879,000,000 ([[List of continents by population|1st]])<ref name=wa>{{cite web | url=http://www.worldatlas.com/geoquiz/thelist.htm | title=Continents of the World | work=The List | publisher=Worldatlas.com | accessdate=25 July 2011}}</ref>
|density = 87/km<sup>2</sup> (225/sq mi)
|demonym = [[Asian people|Asian]]
|countries = 48
|list_countries = List of sovereign states and dependent territories in Asia
|dependencies =
{{Collapsible list
| title = {{voidd}}
| frame_style = border: none; padding: 0;
| list_style = display: none;
| 1 = [[Akrotiri and Dhekelia]] | 2 = [[British Indian Ocean Territory]] | 3 = [[Christmas Island]] | 4 = [[Cocos (Keeling) Islands]]
}}
|unrecognized =
{{Collapsible list
| title = {{voidd}}
| frame_style = border: none; padding: 0;
| list_style = display: none;
| 1 = [[Abkhazia]] | 2 = [[Gaza Strip|Gaza Strip (Palestine)]] | 3 = [[Nagorno-Karabakh]] | 4 = [[South Ossetia]] | 5 = [[Republic of China|Taiwan]]
| 6 = [[Turkish Republic of Northern Cyprus]] | 7 = [[West Bank|West Bank (Palestine)]]
}}
|languages = [[Languages of Asia|List of languages]]
|time = [[UTC+2]] to [[UTC+12]]
|internet = [[.asia]]
|cities = [[List of metropolitan areas in Asia by population]]
{{Collapsible list
| title = {{voidd}}
| frame_style = border: none; padding: 0;
| list_style = display: none;
| 1 = {{flagicon|Japan}} [[Tokyo]] <br />{{flagicon|South Korea}} [[Seoul]] <br />{{flagicon|India}} [[Mumbai]] <br />{{flagicon|India}} [[Delhi]] <br />{{flagicon|Pakistan}} [[Karachi]]<br />{{flagicon|Indonesia}}[[Jakarta]] <br />{{flagicon|Japan}} [[Osaka]]
<br /> {{flagicon|China}} [[Shanghai]]<br /> {{flagicon|Philippines}} [[Manila]]<br /> {{flagicon|China}} [[Hong Kong]] <br />{{flagicon|Iran}} [[Tehran]] <br />{{flagicon|Pakistan}} [[Lahore]]<br /> {{flagicon|India}} [[Kolkata]]
<br />{{flagicon|China}} [[Beijing]]<br /> {{flagicon|China}} [[Guangzhou]]<br /> {{flagicon|Taiwan}} [[Taipei]] <br />{{flagicon|Thailand}} [[Bangkok]] <br />{{flagicon|Singapore}} [[Singapore]] <br />{{flagicon|Malaysia}} [[Kuala Lumpur]]<br /> {{flagicon|Vietnam}} [[Ho Chi Minh City]]<br />{{flagicon|United Arab Emirates}} [[Dubai]]
}}
}}
 
४३ राष्ट्रैः युक्तः अयं खण्डः ४४,३९१,१६३ चतुरस्रकिलोमीटर्मितेन विस्तारेण युक्तः अस्ति । अस्य खण्डस्य भूयान् भागः उत्तरगोलार्धे दृश्यते । इण्डोनेशियादेशस्य भागार्धमात्रं दक्षिणगोलार्धे दृश्यते । दक्षिणस्य १०<sup>०</sup> तः उत्तरस्य ८०<sup>०</sup> अक्षांशयोः मध्ये, पूर्वगोलार्धस्य २५<sup>०</sup> - १९०<sup>०</sup> रेखांशयोः मध्ये अयं खण्डः विद्यते ।
जम्बुद्वीपम् एक: महाद्वीपः अस्ति| जम्बुद्वीपम् विशवस्य महिसतम् महाद्वीपः अस्ति| एषः महाद्वीपम् अनेकाणि देशानि अस्ति| [[भारतवर्ष]]: एशानि महाद्वीपम् एक: राष्ट्रः अस्ति |भूम्याः सर्वे प्रधानधर्माः प्रधानमताः च जम्बुद्विपात् उद्भवन्। जम्बुद्वीपात् एव बहवः पुरातनसंस्कृतयः अवर्धन्त।
==परिसरः==
===वृष्टिः===
ग्रीष्मकाले जून्-मासतः सप्टम्बर्-मासपर्यन्तं नैऋत्य-प्रावृष-वृष्टिः भारत-बाङ्ग्ला-मयान्मार्-श्रीलङ्का-मलेशिया-इण्डोनेशिया-इण्डिचीना-जपानदेशेषु सम्भवति । विशेषतया बाङ्ग्ला-मयान्मार्-मलेशिया-इण्डोनेशिया-फिलिप्पीन्स्-देशेषु अतिवृष्टिः भवति । अतः एव अत्र नित्यहरिद्वर्णारण्यानि विशेषतया दृश्यन्ते । ईशान्य-प्रावृष-वायुना जपान्-दक्षिणपूर्वचीनाभागः-मलेशिया-मयान्मार्-श्रीलङ्का-बाङ्ग्ल-देशेषु भारतस्य तमिलुनाडुप्रदेशे च वृष्टिः भवति । पश्चिमवायुना टर्कि-इस्रेल् इत्यादिषु वृष्टिः भवति । अवशिष्टेषु भागेषु वृष्टिः अल्पा । विशेषतया सौदि-अरेबिया-इरान्-पाकिस्थानस्य दक्षिणप्रदेशाः-मुङ्गोलिया-सैबीरिया इत्यादिषु वृष्टिः नास्ति इत्येव वक्तुं शक्यते ।
[[File:Asien Bd1.jpg|thumb|left|250px|१८९० तमस्य वर्षस्य एशियामानचित्रम्]]
===उष्णता आर्द्रता च===
जुलैमासस्य मध्यभागः अस्य खण्डस्य उष्णाधिक्यसमयः इति वक्तुं शक्यम् । कर्कवृत्तप्रदेशस्य परिसरे तु औष्ण्यं भवति अत्यधिकम् । भारतस्य दक्षिणभागः, श्रीलङ्का, मलेशिया, इण्डोनेशिया, इण्डोचीना, अरेबिया, इरान्, मध्यचीना, पूर्वचीना, कझखिस्थानम्, मङ्गोलिया इत्यादिषु उष्णता भवति २८<sup>०</sup> - २९<sup>०</sup>डिग्रिसेल्शियस्मितम् । अरेबियादेशस्य पूर्वभागे, अफघानिस्थाने, पाकिस्थाने, उत्तरभारते, चीनादेशस्य पूर्वभागे च औष्णस्य प्रमाणं भवति ३३<sup>०</sup> - ३४<sup>०</sup>डिग्रिसेल्शियस्मितम् । कदाचित् इदं ४०<sup>०</sup> - ४२<sup>०</sup>डिग्रिसेल्शियस्मितं भवति । सैबीरियादेशे उष्णता भवति - ५<sup>०</sup> - १०<sup>०</sup>डिग्रिसेल्शियस्मितम् । टिबेट्-देशे उष्णता ०<sup>०</sup>डिग्रिसेल्शियस्मितस्य अपेक्षया न्यूनं भवति ।<br />
जनवरिमासे सूर्यः मकरवृत्तरेखायां चलति इत्यतः तदवधौ अस्मिन् खण्डे शैत्यकालः भवति । तदा सैबीरियादेशे उष्णता भवति ०<sup>०</sup>डिग्रिसेल्शियस्मितस्य अपेक्षया न्यूनम् । पश्चिमे इरान्-देशात् चीनादेशस्य पूर्वभागपर्यन्तं २८<sup>०</sup> - २९<sup>०</sup>डिग्रिसेल्शियस्मितम् उष्णता भवति । इतः दक्षिणदिशि तन्नाम अरेबिया-अफघानिस्थान-इरान्-पाकिस्थान-भारत-इण्डोचीना-बाङ्ग्लादेश-मयान्मार्-श्रीलङ्का-फिलिपीन्स्देशेषु उष्णता क्रमशः वर्धते ०<sup>०</sup> - १५<sup>०</sup> कदाचित् १०<sup>०</sup> - २०<sup>०</sup>डिग्रिसेल्शियस्मितं भवति ।
 
==नद्यः पर्वताश्च==
जम्बुद्वीपस्य देशाः-
भारतस्य उत्तरभागे स्थितात् काश्मीरात् असमप्रदेशं यावत् हिमालयपर्वतश्रेण्यः सन्ति । जगति एव अत्युन्नतं गौरीशङ्करशिखरम् (एवरेस्टशिखरम् - ८८४८मीटरुन्नतम्) अत्र विद्यते । धवलगिरिः, काञ्चनगङ्गा, नन्दादेवी, के २ इत्यादयः उन्नतशिखराणि विद्यन्ते । अफघानिस्थान-पाकिस्थानयोः हिन्दूकुश्-पामिर्-श्रेण्यौ स्तः । टिबेट्देशे विद्यमानः विशालः प्रदेशः जगति एव उन्नतः समतलप्रदेशः विद्यते । तत्र कुन्लुन्-श्रेण्यः सन्ति । ततः उत्तरस्यां दिशि तियेन्शान्-श्रेणी तदग्रे अल्टायिश्रेण्यः सन्ति । रशियादेशस्य पश्चिमभागे उरल्-श्रेण्यः सन्ति ।<br />
* [[इन्दोनेशिया]]
अस्मिन् खण्डे अनेकाः महत्यः नद्यः सन्ति । भारते गङ्गानदी (२४२७ कि मी), ब्रह्मपुत्रः (२७०३ कि मी), पाकिस्थाने सिन्धुनदी (२७३५ कि मी), चीनादेशे हुवाङ्ग्-होनदी (४१८ कि मी), चाङ्ग्-जियाङ्ग्-नदी (५१९९ कि मी), रशियादेशे ओब्-नदी (३८६२ कि मी), येन्नेसिनदी, रशियादेशे बैकल्-नदी, उज्बेकिस्थाने अराल्-नदी, कझकिस्थाने बल्काष्-सरोवरः च अस्ति ।
* [[भारत]]
==सस्यसम्पत्तिः==
* [[पाकिस्तान]]
भारते १४% भागः अरण्यप्रदेशः अस्ति । अरेबियादेशः मरुभूमिः अस्ति । मङ्गोलियादेशः यद्यपि मरुभूमिः तथापि तृणक्षेत्राणि विद्यन्ते । मध्य-एशिया-भागे अरण्यानि सन्ति । इण्डोचीनाप्रदेशे ५७% अरण्यं १६% तृणक्षेत्राणि सन्ति । इण्डोचीना, इण्डोनेशिया, मलेशिया, फिलिपीन्सदेशेषु नित्यहरिद्वर्णयुक्तानि, आर्द्रपर्णपातयुक्तानि, शुष्कपर्णपातयुक्तानि च अरण्यानि विद्यन्ते । वेणुः-क्रकचपत्र(teak)-रब्बर्-वृक्षाः च आधिक्येन दृश्यते । भारते गन्धद्रव्याणि, काफी-चायम्-इक्षुदण्डः-व्रीहिः-गोधूमः-दालधान्यादीनि अधिकतया उत्पद्यन्ते । बाङ्ग्लादेशे व्रीहिः महता प्रमाणेन वर्धते । मङ्गोलियादेशे गोधूमः, चीनादेशे बार्लि-चायम्-आलूकम्-व्रीहिः च, तुर्कमेनिस्थाने कझकिस्थाने च (मेक्केजोळ), रशियादेशे गोधूमः, बार्लि, ओट्स्,आलूकानि च अधिकतया वर्धन्ते ।
* [[बंगलादेश]]
[[File:SingaporeCBD from Carlsberg Sky Tower.jpg|thumb|left|250px|सिङ्गपुरम्]]
* [[चीन]]
==प्राणिपक्षिणः==
* [[जापान]]
वृक-कृष्णमृग-(मुङ्गुसि) - एते मान्सून्-वृष्टियुक्तेषु अरण्येषु दृश्यन्ते । भारतम्, मलेशीया, इण्डोनेशिया, इण्डोचीना, श्रीलङ्का इत्यादिषु देशेषु विद्यमानेषु अरण्येषु गजः, व्याघ्रः, मकरः, नागसर्पः, विषसर्पाः, विविधाः वानराः च आधिक्येन वसन्ति । टिबेट्-देशे याक्-प्राणिनः, रशियादेशस्य उत्तरभागीयेषु ध्रुवप्रदेशेषु भल्लूकाः, सौदि-अरेबियादेशे उष्ट्रादयः विशिष्टप्राणिनः सन्ति । नेपालदेशे गजः व्याघ्रः भल्लूकश्च विद्यते । भूताने याक्-प्राणी विद्यते । बाङ्ग्लादेशस्थे सुन्दर्बन्स्-अरण्ये श्वेतव्याघ्राः जीवन्ति ।<br />
* [[नेपाल]]
सैबीरियादेशस्य विलोवार्बलर्-पक्षी अरेबियाद्वारा आफ्रिकदेशं प्रति गच्छति । नार्वेदेशस्य समुद्रात् आर्कटिक्-वृत्तस्य वार्बलर्-पक्षी भारतद्वारा इण्डोचीनां प्रति गच्छति । श्वेतबलाकः युरोपदेशतः भारतं प्रति आगच्छति ।
* [[कोरिया]]
[[File:Evening prayers at Har-Ki-Pairi Ghat in Haridwar.jpg|thumb|right|गङ्गातटम्]]
* [[ईरान]]
==खनिजाः==
* [[सऊदी अरब]]
{| class="wikitable"
* [[अफगानिस्तान]]
|-
* [[इस्रेल]]
! खनिजः !! देशाः
* [[जार्डन]]
|-
* [[तुर्की]]
| इन्धनानिलः तैलञ्च || भारतम्, बोर्नियो, सुमात्रा, टर्कि, अमेरिका, इरान्, चीना
* [[वियतनाम]]
|-
* [[मलयेशिया]]
| खनिजाङ्गारम् || भारतम्, चीना, इङ्ग्लेण्ड्, आस्ट्रेलिया
आदयः ।
|-
==साधाराः==
| अयः || चीना, रशिया, भारतम्, जपान्
{{reflist}}
|-
| टङ्ग्स्टन् || चीना
|-
| मेङ्गनीस् || भारतम्, उत्तरकोरिया, जपान्, चीना
|-
| मैका || भारतम्, नेपालदेशः
|-
| टिन् || मलेशिया, चीना, इण्डोनेशिया, रशिया
|-
| स्वर्णम्, रजतम् || भारतम्, इरान्, मलेशिया, जपान्, फिलिप्पीन्स्, अमेरिका, अरेबिया, कझकिस्थानम्
|-
| ताम्रम् || रशिया, जपान्, फिलिप्पीन्स्, चीना
|-
| अस्बेस्टास् || रशिया, चीना, कझकिस्थानम्
|-
| फास्टेट् || रशिया
|-
| झिङ्क् || चीना, जपान्, उत्तरकोरिया, रशिया, कझकिस्थानम्
|-
| बाक्सैट् || रशिया, भारतम्
|-
| टङ्ग्स्टन् || कझकिस्थानम्
|-
| सीसम् (लेड्) || जपान्, उत्तरकोरिया, चीना
|-
| वज्रखण्डः || रशिया
|}
==उद्यमाः==
चीनादेशस्य मृन्मयवस्तूनि, भारतस्य रजत-सुवर्णाभरणानि, शिला-लोहनिर्मितमूर्तयः, कौशेयोत्पन्नम् तस्य निर्यातः इत्यादयः बहुप्रकारकाः उद्यमाः अस्मिन् खण्डे विद्यन्ते । मृत्पात्रनिर्माणम्, वयनम्, काष्ठतक्षणकार्याणि च चीनादेशे बहु कालतः प्रवर्तते । टोम्स्क्-ओम्स्क्-इर्कुटुस्क्-एते रशियादेशे विद्यमानाः उद्यमाः । कृषिमेव अवलभितेषु इण्डोचीना,भारतम्, बाङ्ग्ला, पाकिस्थानम् इत्यादिषु देशेषु कृष्यर्थम् आवश्याकानि उपकरणानि, रसगोभराः इत्यादीनां सम्बद्धाः उद्यमाः बहुधा वर्धिताः सन्ति । नेपालदेशे गवादिपालनम्, दारुकर्म-उद्योगश्च विद्यते । बाङ्ग्लादेशः बहोः कालतः ज्यूट्-वर्धनमे, वस्त्रोद्यमे च अग्रे विद्यते । पाकिस्थाने वस्त्रोद्यमः, मयन्मारे तमाखु-रब्बर्-उद्यमाः, जपानदेशे नौका-वाहन-इलेक्ट्रानिक्वस्त्वादीनाम् उद्यमः, इण्डोचीनाप्रदेशे दारुकर्म-इलेक्ट्रानिक्वस्त्वादीनाम् उद्यमः, छायाचित्रसम्बद्धाः उद्यमाः च विशेषतया विद्यन्ते । भारते अहमदाबाद्, मुम्बै, देहली, लाहोर्, चीनादेशे चोङ्ग्किङ्ग्, ह्याङ्ग्झे, शाङ्घै, जपानदेशे टोकियो, रशियादेशे पेट्रोपवलोस्क्, कुज्वास्, इर्कुटुस्क्, मास्को, डान्बास्, उज्बेकिस्तान्, ताष्केण्टनगराणि च केन्द्रभूतानि सन्ति ।
==वैशिष्ट्यानि==
जगतः द्वे अति विशाले देशे भारतम्, चीना च अस्मिन् खण्डे विद्यन्ते । नेपाले विद्यमानः जगति एव अत्युन्नतः (८८४८ कि मी) एवरेस्ट्-पर्वतः, जगतः विशालसरोवरेषु तृतीयः (६५,००० चतरस्र कि मी) अराल्-सरोवरः अत्र विद्यते । अस्मिन् खण्डे तिस्रः अति दीर्घाः नद्यः (ओब् - ४३४४ कि मी, चाङ्ग्-जियाङ्ग् ५१९९ कि मी, अमुर् ४०२३ कि मी) अत्र सन्ति । जगति विद्यमाने द्वौ हिन्दुराष्ट्रौ भारतम्, नेपालः अत्र स्तः । व्रीहिः, मृत्पात्राणि, चायम् इत्येतेषां मूलस्थानं विद्यते चीनादेशः । चीनादेशात् एव कौशेयम् अरब्-युरोपदेशं प्रति गतम् । बैद्धमतं भारते जन्म प्राप्य पूर्व-अग्नेय-ईशान्यदिशि प्रसृत्य तत्र स्थिरं जातम् । जम्बूद्वीपः इति कथ्यमाने भारते एशियाखण्डस्य बहवः देशाः अन्तर्भूताः आसन् । भारते जाति-वर्ण-कला-साहित्य-भाषा-देवता-धर्म-आचार-आहारादीषु विषयेषु दृश्यमाना विविधता न कुत्रापि अन्यत्र द्रष्टुं शक्या ।
==प्रमुखस्थानानि==
[[File:Phutthamonthon Buddha.JPG|thumb|left|थैलेण्डस्थाः बुद्धभिक्षवः]]
===धार्मिक-ऐतिहासिकस्थानानि===
मक्का, मदीना, जेरुसलेम्, कीव्, इस्तान्बुल्, तेहरान्, बागदाद्, कन्दहार्, पीकिङ्ग्, रङ्गून्, देहली, वाराणसिः, ल्हासा इत्यादीनि
===सांस्कृतिक-औद्यमिकस्थानानि===
कराचि, मुम्बै, अबु धाबि, ओसाका, शाङ्घै, जकार्ता, डमास्कस्, पेषावर, अहमदाबाद्, मनिला इत्यादीनि
===प्रवासकेन्द्राणि===
मुम्बै, काट्मण्डु, बेङ्काक्, हाङ्ग् काङ्ग्, हरप्पा, टोकियो, मोहेञ्जोदारो च ।
 
[[वर्गः:एशियाखण्डः]]
[[वर्गः:भूखण्डाः]]
[[वर्गः:महाद्वीपः|एशिया]]
 
[[acenv:Asia(*"asia")]]
[[af:Asië]]
[[ak:Ehyia]]
[[als:Asien]]
[[am:እስያ]]
[[an:Asia]]
[[ang:Asia]]
[[ar:آسيا]]
[[arc:ܐܣܝܐ (ܝܒܫܬܐ)]]
[[arz:اسيا]]
[[as:এছিয়া]]
[[ast:Asia]]
[[ay:Asya]]
[[az:Asiya]]
[[bar:Asien]]
[[bat-smg:Azėjė]]
[[bcl:Asya]]
[[be:Азія]]
[[be-x-old:Азія]]
[[bg:Азия]]
[[bi:Asia]]
[[bjn:Asia]]
[[bm:Asia]]
[[bn:এশিয়া]]
[[bo:ཨེ་ཤེ་ཡ།]]
[[bpy:এশিয়া]]
[[br:Azia]]
[[bs:Azija]]
[[ca:Àsia]]
[[cbk-zam:Asia]]
[[cdo:Ā-ciŭ]]
[[ceb:Asya]]
[[chr:ᎡᏏᏱ]]
[[ckb:ئاسیا]]
[[co:Asia]]
[[crh:Asiya]]
[[cs:Asie]]
[[csb:Azëjô]]
[[cu:Асїꙗ]]
[[cv:Ази]]
[[cy:Asia]]
[[da:Asien]]
[[de:Asien]]
[[diq:Asya]]
[[dsb:Azija]]
[[el:Ασία]]
[[en:Asia]]
[[eo:Azio]]
[[es:Asia]]
[[et:Aasia]]
[[eu:Asia]]
[[ext:Ásia]]
[[fa:آسیا]]
[[ff:Aasiya]]
[[fi:Aasia]]
[[fiu-vro:Aasia]]
[[fo:Asia]]
[[fr:Asie]]
[[frp:Asia]]
[[frr:Aasien]]
[[fur:Asie]]
[[fy:Aazje]]
[[ga:An Áise]]
[[gag:Aziya]]
[[gan:亞洲]]
[[gd:Àisia]]
[[gl:Asia]]
[[glk:آسیا]]
[[gn:Asia]]
[[got:𐌰𐍃𐌹𐌰]]
[[sa:जम्बुद्वीपः]]
[[gu:એશિયા]]
[[gv:Yn Aishey]]
[[ha:Asiya]]
[[hak:Â-chû]]
[[haw:‘Ākia]]
[[he:אסיה]]
[[hi:एशिया]]
[[hif:Asia]]
[[hr:Azija]]
[[hsb:Azija]]
[[ht:Azi]]
[[hu:Ázsia]]
[[hy:Ասիա]]
[[ia:Asia]]
[[id:Asia]]
[[ie:Asia]]
[[ig:Asia]]
[[ilo:Asia]]
[[io:Azia]]
[[is:Asía]]
[[it:Asia]]
[[iu:ᐊᓰᐊ]]
[[ja:アジア]]
[[jbo:zdotu'a]]
[[jv:Asia]]
[[ka:აზია]]
[[kaa:Aziya]]
[[kab:Asya]]
[[kbd:Азиэ]]
[[kg:Azia]]
[[kk:Азия]]
[[kl:Asia]]
[[km:អាស៊ី]]
[[kn:ಏಷ್ಯಾ]]
[[ko:아시아]]
[[koi:Азия]]
[[krc:Азия]]
[[ks:ایشیا]]
[[ku:Asya]]
[[kv:Азия]]
[[kw:Asi]]
[[ky:Азия]]
[[la:Asia]]
[[lad:Asya]]
[[lb:Asien]]
[[lez:Азия]]
[[li:Azië]]
[[lij:Asia]]
[[lmo:Asia]]
[[ln:Azía]]
[[lo:ອາຊີ]]
[[lt:Azija]]
[[ltg:Azeja]]
[[lv:Āzija]]
[[map-bms:Asia]]
[[mdf:Азия]]
[[mg:Azia]]
[[mhr:Азий]]
[[mi:Āhia]]
[[mk:Азија]]
[[ml:ഏഷ്യ]]
[[mn:Ази]]
[[mr:आशिया]]
[[mrj:Ази]]
[[ms:Asia]]
[[mt:Asja]]
[[mwl:Ásia]]
[[my:အာရှ]]
[[mzn:آسیا]]
[[na:Eija]]
[[nah:Asia]]
[[nap:Asia]]
[[nds:Asien]]
[[nds-nl:Azie]]
[[ne:एशिया]]
[[new:एसिया]]
[[nl:Azië]]
[[nn:Asia]]
[[no:Asia]]
[[nov:Asia]]
[[nrm:Âsie]]
[[nso:Asia]]
[[ny:Asia]]
[[oc:Asia]]
[[om:Eshiyaa]]
[[or:ଏସିଆ]]
[[os:Ази]]
[[pa:ਏਸ਼ੀਆ]]
[[pag:Asia]]
[[pam:Asia]]
[[pap:Asia]]
[[pcd:Azie]]
[[pdc:Asie]]
[[pfl:Asie]]
[[pih:Asya]]
[[pl:Azja]]
[[pms:Asia]]
[[pnb:ایشیاء]]
[[pnt:Ασίαν]]
[[ps:آسيا]]
[[pt:Ásia]]
[[qu:Asya]]
[[rm:Asia]]
[[ro:Asia]]
[[roa-rup:Asia]]
[[roa-tara:Asie]]
[[ru:Азия]]
[[rue:Азія]]
[[rw:Aziya]]
[[sah:Азия]]
[[sc:Asia]]
[[scn:Asia]]
[[sco:Asie]]
[[se:Ásia]]
[[sh:Azija]]
[[si:ආසියාව]]
[[simple:Asia]]
[[sk:Ázia]]
[[sl:Azija]]
[[sm:Asia]]
[[sn:Asia]]
[[so:Aasiya]]
[[sq:Azia]]
[[sr:Азија]]
[[srn:Asi (doti)]]
[[st:Asia]]
[[stq:Asien]]
[[su:Asia]]
[[sv:Asien]]
[[sw:Asia]]
[[szl:Azyjo]]
[[ta:ஆசியா]]
[[te:ఆసియా]]
[[tet:Ázia]]
[[tg:Осиё]]
[[th:ทวีปเอเชีย]]
[[tk:Aziýa]]
[[tl:Asya]]
[[tpi:Esia]]
[[tr:Asya]]
[[ts:Asia]]
[[tt:Aziə]]
[[udm:Азия]]
[[ug:ئاسىيا]]
[[uk:Азія]]
[[ur:ایشیاء]]
[[uz:Osiyo]]
[[vec:Axia]]
[[vep:Azii]]
[[vi:Châu Á]]
[[vo:Siyop]]
[[war:Asya]]
[[wo:Asi]]
[[wuu:亚洲]]
[[xal:Азия]]
[[xmf:აზია]]
[[yi:אזיע]]
[[yo:Ásíà]]
[[za:Yacouh]]
[[zea:Azië]]
[[zh:亚洲]]
[[zh-classical:亞細亞洲]]
[[zh-min-nan:A-chiu]]
[[zh-yue:亞洲]]
[[zu:I-Eshiya]]
"https://sa.wikipedia.org/wiki/जम्बुद्वीपः" इत्यस्माद् प्रतिप्राप्तम्