"ऐर्लेण्ड् गणराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Ireland physical large.png|right|thumb|upright=1.5|ऐर्लेण्ड्देशस्य भौतिकलक्षणानि]]
'''मोटे अक्षर'''युरोपखण्डे वायव्यदिशि विद्यमानः कश्चन द्वीपः '''ऐर्लेण्ड्''' । युरोपे विद्यमानः तृतीयः बृहत्तमः द्वीपः अयम् । भूमौ विद्यमानेषु बृहत्तमेषु द्वीपेषु विंशतितमः अस्ति । अस्य देशस्य पूर्वदिशि '''ग्रेट् ब्रिटन्'''नामकः महान् द्वीपः विद्यते । एतयोः द्वीपयोः मध्ये ऐरिश्-समुद्रः विद्यते ।
[[File:Trim Castle 6.jpg|thumb|right|ऐर्लेण्ड्देशे १२ शतके विद्यमानस्य प्रासादस्य अवशेषः]]
 
अस्य द्विपस्य पादोनपरिमितः भागः स्वतन्त्रेण विद्यते । अस्य नाम रिपब्लिक् आफ् ऐर्लेण्ड् (Republic of Ireland) इति । अवशिष्टः भागः इङ्ग्लेण्ड्देशस्य अधिकारे अस्ति । अस्य नाम उत्तर-ऐर्लेण्ड् (Northern Ireland) इति । १९२३-१९९० वर्षपर्यन्तम् एतयोः द्वयोः द्वीपयोः मध्ये स्वातन्त्र्यविषये कोलाहलाः सञ्जाताः । १९२३ तमात् वर्षतः प्राक् अयं द्वीपः इङ्ग्लेण्ड्-देशस्य स्वाधीने आसीत् । प्रायः ६०० वर्षाणि ते शासनं कृतवन्तः। अस्माकं भाग्यवशात् १९९० तमस्य वर्षस्य अनन्तरं शान्तिप्रक्रियया कोलहलस्य अन्त्यं जातम् ।
 
Line १९ ⟶ २०:
राजधानी - डब्लिन्
 
[[File:Trim Castle 6.jpg|thumb|right|ऐर्लेण्ड्देशे १२ शतके विद्यमानस्य प्रासादस्य अवशेषः]]
==इतिहासः==
 
"https://sa.wikipedia.org/wiki/ऐर्लेण्ड्_गणराज्यम्" इत्यस्माद् प्रतिप्राप्तम्