"शत्रुघ्नः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Satrughna, the youngest brother of Rāma..jpg| thumb|300px|शत्रुघ्नः]]
'''शत्रुघ्नः''' [[अयोध्या]]धिपस्य [[दशरथः|दशरथ]]चक्रवर्तिनः पुत्रः | [[सुमित्रा]] अस्य माता | [[लक्ष्मणः]] अस्य सहोदरः | शत्रून् हन्तीति शत्रुघ्नः इति रूपनिष्पत्तिः | [[कुशध्वजः|कुशध्वजस्य]] पुत्री [[श्रुतकीर्तिः]] अस्य पत्नी | [[सुबाहुः]] [[शत्रुघाती]] च अस्य द्वौ पुत्रौ |
शत्रुघ्नः कनिष्ठः [[रामः|रामस्य]] anuजः।अनुजः। सः [[सुमित्रा]]पुत्रः।
[[File:Dasharatha four sons.jpg|thumb|right|300px|[[दशरथः|दशरथस्य]] चत्वारः पुत्राः]]
यथा [[लक्षणः]] रामम् अनुसरति तथा शत्रुघ्नः [[भरतः|भरतं]] सव्रत्रसर्वत्र अनुसरति स्म । यदा भरतस्य मातामहः केकयराजः भरतम् आह्वयति तदा शत्रुघ्नः अपि तेन सह गच्छति। रामलक्ष्मणयोः वनवासकाले यदा भरतः राजधानीं न प्रविशामि इति विचिन्त्य [[नन्दीग्रामः|नन्दीग्रामे]] तिष्टति शत्रुघ्नः अपि तत्रैव तिष्टति।
धनुर्विद्या पारङ्गतःधनुर्विद्यापारङ्गतः शत्रुघ्नः दुष्टराजस्य लवणासुरस्य वधं करोति। [[लवणासुरः]] तस्य पितुंपित्रा प्रतिरुद्रद्वारा रुद्रेन् दत्तंप्राप्तस्य शूलस्य साहायॆणसाहाय्यॆण अजेयः आसीत्। दुष्ट्बुद्धिः लवणासुरः साधुज्नानांसाधुजनानां मुनीनां च पीडयन्पीडनं आसीत्करोति स्म । लवणासुरस्य पीडा यदा असहनीया भवति तदा तस्य पिता राजा मधुः समुद्रे पातयपतित्वा म्रुतःमृतः भवति। परन्तु शत्रुघ्नः रामस्य निर्देशनरीत्यानिर्देशानुसारं लवणासुरं शूलरहितशूलरहितसमयं समयेदृष्ट्वा हतवान्।
 
 
Line ९ ⟶ ११:
 
[[वर्गः:रामायणस्य पात्राणि|शत्रुघ्नः]]
 
 
[[hi:शत्रुघ्न]]
[[id:Satrugna]]
[[jv:Satrughna]]
[[ml:ശത്രുഘ്നൻ]]
[[mr:शत्रुघ्न]]
[[ja:シャトルグナ]]
[[ru:Шатругхна]]
[[ta:சத்துருக்கன்]]
[[te:శత్రుఘ్నుడు]]
[[th:พระสัตรุด]]
[[en: shitrughna]]
"https://sa.wikipedia.org/wiki/शत्रुघ्नः" इत्यस्माद् प्रतिप्राप्तम्