"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding ml:പട്ടടക്കൽ; अंगराग परिवर्तन
पङ्क्तिः १:
[[पट्टदकल्लु]] [[Fileचित्रम्:Jain Narayana temple1 at Pattadakal.jpg|thumb|'''पट्टदकल्लु नारायणदेवालयः''']]
[[कर्णाटक]]स्य [[बागलकोटेमण्डलम्|बागलकोटेमण्डले]] विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।
अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते । [[Fileचित्रम्:Mallikarjuna and Kashivishwanatha temples at Pattadakal.jpg|left|thumb|'''पट्टदकलु काशिविश्वनाथमन्दिरम्''']]
 
मार्गः -
पङ्क्तिः २३:
[[kn:ಪಟ್ಟದಕಲ್ಲು]]
[[ko:파타다칼]]
[[ml:പട്ടടക്കൽ]]
[[mr:पट्टदकल]]
[[pl:Pattadakal]]
"https://sa.wikipedia.org/wiki/पट्टदकल्लु" इत्यस्माद् प्रतिप्राप्तम्