"अजोऽपि सन्नव्ययात्मा..." इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २४:
==तात्पर्यम्==
अहम् अविनाशी, जन्मरहितः, समस्तप्राणिनां स्वामी च सन् अपि स्वकीयां शक्तिम् अवलम्ब्य योगमायया आत्मानं सृजामि ।
==शाङ्करभाष्यम्==
 
कथं तर्हि तव न्त्येश्वरस्य धर्माधर्माभावेऽपि जन्मेत्युच्यते-अजोऽपीति। अजोऽपि जन्मरहितोऽपि संस्तथाऽव्ययात्माऽक्षीणज्ञानशक्तिस्वभावोऽपि संस्तथा भूतानांतब्रह्मादिस्तम्बपर्यन्तानामीशवर ईशनशीलोऽपि सन् प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकां यस्या वशे सर्वं जगद्वर्तते यया मोहितं ,त् स्वमात्मानं वासुदेवं
==बाह्यसम्पर्कतन्तुः==
 
"https://sa.wikipedia.org/wiki/अजोऽपि_सन्नव्ययात्मा..." इत्यस्माद् प्रतिप्राप्तम्