"प्रलपन्विसृजन्गृह्णन्..." इत्यस्य संस्करणे भेदः

पङ्क्तिः ३५:
==तात्पर्यम्==
तत्त्ववित् ज्ञानी यः अस्ति सः पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रियविषयेषु वर्तन्ते इति मनसि भावनां धारयन् अहं न किञ्चित् करोमि’ इति मन्यते ।
==शाङ्करभाष्यम्==
कदा कथं वा तत्त्वमवधारयन्मन्येतेत्युच्यते-पश्यन्निति। मन्येतेति पूर्वेण संबन्धः। यस्यैवं तत्त्वविदः सर्वकार्यकरणचेष्टासु कर्मस्वकर्मैव पश्यतः सम्यग्दर्शिनसितस्यसर्वकर्मसंन्यास एवाधिकारः कर्मणोऽभावदर्शनात्। नहि मृगतृष्णिकायामुदकबुद्धया पानाय प्रवृत्त उदकाभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते ।।9।।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/प्रलपन्विसृजन्गृह्णन्..." इत्यस्माद् प्रतिप्राप्तम्