"प्रलपन्विसृजन्गृह्णन्..." इत्यस्य संस्करणे भेदः

पङ्क्तिः ३६:
तत्त्ववित् ज्ञानी यः अस्ति सः पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रियविषयेषु वर्तन्ते इति मनसि भावनां धारयन् अहं न किञ्चित् करोमि’ इति मन्यते ।
==शाङ्करभाष्यम्==
कदा कथं वा तत्त्वमवधारयन्मन्येतेत्युच्यते-पश्यन्निति। मन्येतेति पूर्वेण संबन्धः। यस्यैवं तत्त्वविदः सर्वकार्यकरणचेष्टासु कर्मस्वकर्मैव पश्यतः सम्यग्दर्शिनसितस्यसर्वकर्मसंन्यास एवाधिकारः कर्मणोऽभावदर्शनात्। नहि मृगतृष्णिकायामुदकबुद्धया पानाय प्रवृत्त उदकाभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते ।।9।।
यस्तु पुनस्तत्त्ववित्प्रवृत्तश्च क?र्योगे ब्रह्मणीश्वर आधाय निक्षिप्य तदर्भं करोमीति भृत्य इव स्वाम्यर्थं सर्वाणि कर्माणि मोक्षेऽपि फलं संङ्ग त्यक्त्वाकरोति यः सर्वकर्मामि, लिप्यते न स पापेन न संबध्यते पद्मपत्रमिवाम्भसोदकेन ।।10।।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/प्रलपन्विसृजन्गृह्णन्..." इत्यस्माद् प्रतिप्राप्तम्