"कायेन मनसा बुद्ध्या..." इत्यस्य संस्करणे भेदः

पङ्क्तिः २३:
 
==तात्पर्यम्==
योगिनः शरीरेण मनसा बुद्ध्या ईश्वराय एव कर्म करोमि, न मम फलाय’ इति ममतां विना इन्द्रियैश्च कर्म आचरन्ति तेन तेषां चित्तं शुद्धं भवति ।
==शाङ्करभाष्यम्==
केवलं सत्त्वशुद्धिमात्रफलमेव तस्य कर्मणः स्यात्, यस्मात्-कायेन देहेन मनसा बुद्धया च केवलैर्ममत्ववर्दितैरपीश्वरायैव कर्म करोमि न मम फलायेति ममत्वबुद्धिशून्यैरीन्द्रियैरपि।केवलशब्दः कायादिभिरपि प्रत्येकं संबध्यते सर्वव्यापारेषु ममतावर्जनाय, योगिनः कर्मिणः कर्म कुर्वन्ति संङ्ग त्यक्त्वा फलविषयमात्मशुद्धये। सत्त्वशुद्धय इत्यर्थः।तस्मात्तत्रैव तवाधिकार इति कुरु कर्मैव ।।11।।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/कायेन_मनसा_बुद्ध्या..." इत्यस्माद् प्रतिप्राप्तम्