"बहुनेत्रफलम्" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding oc,ps,chr,no,ka,kk; removing zh,bo,eu,qu,sm,ang,bs,ta,hu,ms,to,bn,sq,am,ar,pt,eo,is,yi,su,diq,tr,si,io,ne,ln,nv,tl,zh-min-nan,dv,map-bms,tum,ha,nah,he,ko,bjn,lv,gl,ay,id,zh-yue,simple,hi,ht,tg,sk,mn,kn,th,ro,ca,sl,fa,mr,ur,gv (strong...
fix
पङ्क्तिः ३:
 
एतत् अनानसफलं [[भारतम्|भारते]] अपि वर्धमानः कश्चन फलविशेषः । एतत् अनानसलम् अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । इदं अनानसफलम् आङ्ग्लभाषायां Pineapple इति उच्यते । एतत् अनानसफलम् अकृष्टपच्यम् अपि । अनानसफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् अनानसफलम् अपि बहुविधं भवति ।
 
वयम् अनानसफलं जानीमः एव । एतत् शिरसि पर्णमयं किरीटं धरति । एतस्य सौगन्ध्यम् अपि विशिष्टम् । एतत् फलं वस्तुतः ब्रेजिलमूलम् । [[दक्षिणामेरिका|दक्षिणामेरिका]]यां प्र्रुग्वेप्रदेशे चापि एतत् पाप्यते स्म पूर्वम् । १४१३ तमे वर्षे क्रिस्टोफरकोलम्बसः केरिबियनप्रवाससम्ये गौडलुयोद्वीपपरिसरे एतत् फलं लक्षितवान् । अमेरिकायाः मूलावासिनः (नेटिव्-इण्डियन्स्) दक्षिणकेन्द्रामेरिकाप्रदेशे प्र्दुग्वेप्रदेशे च एतस्य प्रसारं कृतवन्तः ।
 
[[युरोपखण्डः|युरोपखण्डे]] विपण्याम् अद्य एतत् प्राचुर्येण लभ्यते, किन्तु पुर्वम् एतत् कष्टलभ्यं महाघं च भवति स्म । राजा चार्ल्स् (द्वितीयः) उपायनरूपेण दत्तम् एतत् फलं साभिमानं गृहितवान् दृश्यते कस्मिंश्चित् चित्रे ।
 
एतत् सस्यं प्रायः २ मीटरुन्नतं वर्धते । एकमीटरविशालं च भवति । ल्ध्वाकारकः सिक्थमयः अङ्कुरः भवति एतस्य । स्मग्रे अपि वर्षे एतत् फलितं भवितुम् अर्हति । एतस्य सस्यस्य पर्णानि अपि बहूपयोगीनि । तेषु यः सिरांशः भवति ततः वस्त्रस्य निर्माणं क्रियते ।
 
== बाह्यसम्पर्कतन्तुः ==
* [http://www.crfg.org/pubs/ff/pineapple.html Pineapple Fruit Facts] - Information on pineapples from California Rare Fruit Growers, Inc.
 
[[चित्रम्:Ghana pineapple field.jpg|thumb|200px|right|अनानसक्षेत्रम्]]
[[चित्रम्:Pineapple-fiber-extraction.jpg|thumb|left|150px|अनानसपर्णद्वारा वल्कलनिर्माणार्थम् सज्जीकरणम्]]
Line ८ ⟶ १८:
[[चित्रम्:Pineapple and cross section.jpg|thumb|200px|left|पूर्णम् अनानसफलम्, अर्धकर्तितम् अनानसफलं च]]
[[चित्रम्:Pineapples.JPG|thumb|200px|right|विक्रयणार्थं संस्थापितानि अनानसफलानि]]
[[चित्रम्:Ananás.jpg|thumb|अनानस्-फलम्]]
 
[[चित्रम्:Ananas nanus 20060514-2.jpg|thumb|left|200px|अनानस्-फलम्]]
 
[[वर्गः:फलानि]]
"https://sa.wikipedia.org/wiki/बहुनेत्रफलम्" इत्यस्माद् प्रतिप्राप्तम्