"लभन्ते ब्रह्मनिर्वाणम्..." इत्यस्य संस्करणे भेदः

पङ्क्तिः २०:
 
==तात्पर्यम्==
येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति ।
==शाङ्करदर्शनम्==
किंच लभन्ते ब्रह्मनिर्वाणं मोक्षमृषयः सम्यग्दर्शिनः समन्यासिनः क्षीणपापादिदोषाश्छन्नद्वैधाश्छन्नसंशया यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषांरभूतानां हित आनुकूल्ये रता अहिंसका इत्यर्थः।।25।।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/लभन्ते_ब्रह्मनिर्वाणम्..." इत्यस्माद् प्रतिप्राप्तम्