"कामक्रोधवियुक्तानां..." इत्यस्य संस्करणे भेदः

पङ्क्तिः २०:
==तात्पर्यम्==
कामक्रोधाभ्यां वियुक्तानां संयतान्तःकरणानां विदितात्मनां सन्न्यासिनां जीवतां मृतानां चेति उभयतः अपि मोक्षः वर्तते ।
==शाङ्करदर्शनम्==
किंच कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्तःकरणानामभित उभयतो जीवतां मृतानां च ब्रह्मनिर्वाणंममोक्षो वर्तते, विदितात्मानां विदितो ज्ञात आत्मा येषां ते विदितात्मानस्तेषां विदितात्मनां सम्यगदर्शिनामित्यर्थः ।।26।।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/कामक्रोधवियुक्तानां..." इत्यस्माद् प्रतिप्राप्तम्