"अभिज्ञानशाकुन्तलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
 
कालिदासस्य तुलनां जनाः [[शेक्सपियर्]] नाटककारेण सह कुर्वन्ति।
शाकुन्तलविषये गटेनामकस्य जर्मनकवे: अभिप्राय: <br>
Wouldst thou the young year’s blossoms<br>
and the fruits of it decline,<br>
And all by which the soul is charmed,<br>
enraptured, feasted, fed,<br>
Wouldst thou the earth and heaven itself<br>
in one sole name combine? <br>
I name thee, o S’akuntala !<br>
and all at once is said.<br>
 
अभिज्ञानशाकुन्तलं नाटकस्य मूलकथावस्तु [[महाभारतम्|महाभारतात्]] [[आदिपर्व]]णः शकुन्तलोपाख्यानात् उद्धृतम् ।
 
"https://sa.wikipedia.org/wiki/अभिज्ञानशाकुन्तलम्" इत्यस्माद् प्रतिप्राप्तम्