"हाङ्ग् काङ्ग्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding qu:Hong Kong
(लघु) r2.7.3) (Robot: Adding xmf:ჰონგკონგი; अंगराग परिवर्तन
पङ्क्तिः १:
[[Fileचित्रम्:HK010.jpg|thumb|right|हांग् कांग् नगरस्य प्रगतिः १९८६|alt=A sky view of Hong Kong Island]]
[[Fileचित्रम्:Hongkong Peak Tram.jpg|thumb|left|पीक् ट्राम् इति नगरपरिवहनम्]]
[[Fileचित्रम्:Hong kong bruce lee statue.jpg|thumb|left|ब्रूस् ली प्रतिमा]]
महता जनसम्मर्देन युक्तं तथापि सौन्दर्येण् समेतं रमणीयं लधुनगरम् अस्ति हांग् कांग् एतत् नगरम् इदानीम् आंगलानाम् उपनिवेशः अस्ति ।
एशियाखण्डस्य भूपटस्य् दर्शनात् ज्ञायते यत् हांगकांग् चीनादेशस्य एव भूभागः इति । तथापि एतत् आंग्लानाम् उअपनिवेशः कथं जातम् ? सा च काचित् कथा ।
बहुभ्यः वर्षेह्यः ब्रिटनतः चीनादेशं प्रति अफीमद्र्व्यं प्रेष्यमाणम् आसीत् । किन्तु १९४२ तमे वर्षे चीनादेशे अकस्मात् विदेशात् आनीयमानस्य अफीमद्र्व्यस्य निषेधः कृतः ।एतेन क्रुद्धेन ब्रिटिशसर्वकारेण हांग्कांगद्वीपः स्वायत्तीकृतः ।
[[Fileचित्रम्:The University of Hong Kong.jpg|thumb|right|हांग् कांग् नगरस्य विश्वविद्यालयः|alt=3-storey red brick building with gabled roof adjacent to 7-storey modern building with flat roof.]]
 
किन्तु केषाञ्चित् लघुयुद्धानां, बहुविधवार्तालापस्य च अनन्तरं ब्रिटिश् सर्वकारेण अङ्गईकृतं यत् शतं वर्षाणि यावत् केवलं, हांगकांग्नगरं वशे स्थाप्यते इति ।
१९९७ तमे वर्षे स च अवधिः समाप्तः भविष्यति । एतस्य अवधेः अनुवर्तनं तु चीनादेशः न इच्छति । सः हंग्कांगनगरं निश्चयेन स्वीकुर्यात् एव ।
 
[[Fileचित्रम्:1 mong kok hong kong night 2011.JPG|thumb|अन्तर्दृश्यम् नगरस्य]]
एषु दिनेषु हांग्कांगनगरम् कार्यबाहुल्ययुतेषु नगरेषु अन्यतमम् अस्ति वाणिज्यकारणतः एत्स्मिन् सदा क्रियाशीलता दृश्यते । गगनचुम्बीनि भावनानि, भोगविलासपरं जनजीवनम् आहुनिकतान्त्रकतायुक्तता इत्यादिभिः एतत् नगरं चीनस्य प्रधानभूभागादिब्य्यः पृथक् एव भास्ते । साम्यवादसिद्धान्तविरुद्धं, हांगकांगनगरस्य वाणीज्यं किं चीनस्य अधिकार्स्य आगमनस्य अनन्तरम् अप्पि अनुवर्तेत् ? चीनसर्वकारः वदति यत् इदानीं तत् नगरं यथा अस्ति तथैव अग्रे अपि भविष्यति इति । किन्तु हांगकांग् नग्रीयाः ज्येष्ठाः वणिजःअ एअत्स्मिन् विषये विश्वासं न प्रकटयन्ति । अतः बहूव्यः वाणिज्यसंस्थाः स्व्कार्यकेन्द्रभूतान् कार्यालयान् सिंगपुर, बैंगकाक्, टायिपी, मनीला इत्यादीनि नगराणि प्रति नयन्तः सन्ति ।
== बाह्यसम्पर्कतन्तुः ==
;Government
* [http://www.discoverhongkong.com/eng/index.jsp Discover Hong Kong] – Official site of the Hong Kong Tourism Board
पङ्क्तिः २०:
* [http://ucblibraries.colorado.edu/govpubs/for/hongkong.htm HongKong] at ''UCB Libraries GovPubs''
* [http://www.wikimapia.org/#y=22339914&x=114066925&z=10&l=0&m=a WikiSatellite view of Hong Kong at WikiMapia]
 
[[वर्गः:विदेशाः]]
 
{{Link FA|de}}
{{Link FA|zhhr}}
{{Link FA|no}}
{{Link FA|vi}}
{{Link FA|zh}}
{{Link FA|zh-yue}}
{{Link FA|hrzh}}
 
[[वर्गः:विदेशाः]]
 
[[ace:Hong Kong]]
Line १६६ ⟶ १६७:
[[wo:Ooŋ Koŋ]]
[[wuu:香港]]
[[xmf:ჰონგკონგი]]
[[yi:האנג קאנג]]
[[yo:Họ́ng Kọng]]
"https://sa.wikipedia.org/wiki/हाङ्ग्_काङ्ग्" इत्यस्माद् प्रतिप्राप्तम्