"कार्त्तिकेयः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
 
कार्तिकेयः
 
कार्तिकेयः ( तमिलुभाषायां मुरुगन् ) तमिलुहैन्दवसमाजे कश्चित् प्रसिद्धः देवता पुरुषः। विशेषतः तमिलुप्रान्ते एनं पूजयन्ति। एवं दक्षिणभारते, सिन्गपूर्-श्रीलङ्का- , मलेष्या-मारिषस्-देशेषु पूजयन्ति। श्रीलङ्कादेशस्य दक्षिणे भागे विद्यमानं कार्तिकेयस्य अत्यन्तं श्रेष्ठं पवित्रतमं कतरगामामन्दिरं बौद्धाः हैन्दवाश्च् पूज्यभावेन पश्यन्ति । एवमेव मलेषियादेशस्य पिनाङ्ग्, क्वाललुम्पूर्प्रान्तस्य चीनजनाः च ताय्पूसाम्-अवधौ कार्तिकेयं पूजयन्ति । कर्णाटके दक्षिणजनपदे विद्यमानं सुब्रह्मण्यक्षेत्रमपि बहु प्रसिद्धिं प्राप्तमस्ति।
"https://sa.wikipedia.org/wiki/कार्त्तिकेयः" इत्यस्माद् प्रतिप्राप्तम्