"कार्त्तिकपूर्णिमा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Shiva Tripurantaka.jpg|thumb|4oopx|त्रिपुरसंहारं कुर्वतः शिवस्य चित्रम्]]
कार्तिकपूर्णिमा इति पूर्णिमायाः दिनम् अथवा कार्तिकमासस्य पञ्चदशं दिनं (नवेम्बरडिसेम्बरमासयोः) हिन्दुभिः आचार्यमाणं पवित्रं दिनम् अस्ति ।एषा पूर्णिमा त्रिपुरिपूर्णिमा तथा त्रिपुरारिपूर्णिमा इत्यपि प्रसिद्धा अस्ति। कदाचित् देवदीपावली अथवा देवदिवाली देवस्य प्रकाशस्य पर्व इत्यपि आह्वयन्ति ।
==हिन्दूधर्मे अस्य पर्वणः प्रामुख्यता ==
Line ९ ⟶ १०:
देवालये देवाताभ्यः अन्नं समर्पनस्य कार्यक्रमः अन्नकूटः प्रचलति ।पूर्णिमा दिनं अश्विनतः व्रतं स्वीकृत्य कार्तिक पूर्णिमा दिने समाप्तिं कुर्वन्ति । अस्मिन् दिने विष्णुं अपि पूजयन्ति । यत्किमपि प्राकारस्य दौर्जन्यं (हिंसा)अस्मिन् दिने निषिद्दमस्ति। क्षौर करणं ,केशकर्तनं ,वृक्षाणां कर्तनं ,फलं तथा पुष्पानां उत्पाटनं ,फलोदयस्य कर्तनंअपिच स्त्रि पुरुषयो मेलनं ,च अत्र अन्तर्भवति । दान कार्याणि तत्रापि गोदान ,ब्राह्मनेभ्यः अन्नदानं ,उपवसादि धार्मिक कार्यक्रमाण् कर्तुं सूचयिष्यन्ति ।
शिवाराधनानिमित्तं आरक्षित महाशिवरात्रि अनन्तरं ऎकमात्र पर्वः अस्ति त्रिपुर पूर्णिमा । त्रिपुरासुरं मारितस्य स्मरणार्थं शिवस्य प्रतिमां शोभायात्रां क्रियते । दक्षिण भरातस्य देवालयानां संकीर्णान् आरत्रौ प्रज्वालयन्ति। देवालयेषु दीपमालाः दीपानां गोपुरं प्रज्वालयन्ति ।जनाः मरणानन्तरं नरकतःउत्तार भवितुं ३६० अथवा७२० दीपान् देवालये ज्वालयन्ति। ७२०दीपस्य वर्तिकाः हिन्दूपञ्चाङ्गस्य ३६० दिनानां रात्रीणां च प्रतीकमस्ति । वारणास्यां नदीतटस्य स्नान- घट्टाः सहस्रदीपैः कान्तिं प्राप्नुवन्ति ।जनाः पुरोहितेभ्यः दीपान् दानरूपेण यच्छन्ति । दीपान् गृहेषु शिवदेवालयेषु च आरात्रौ प्रज्ज्वाल्य स्थापयन्ति । एतत् दिनं ‘‘कार्तिक दीपरत्न” इति कार्तिकमासस्य दीपानां रत्नाभरणम् इति वक्तुं शक्यते । दीपाः लघु नौकया प्लाव्यन्ते । तुलस्याः, अञ्जूरफलवृक्षस्य आमलकवृक्षस्य च अधोभागे दीपं स्थापयन्ति । जलचराः, कृमिकीटादयाः ,पक्षिणः वृक्षस्य अधोभागे स्थापितान् दीपान् दृष्ट्वा मोक्षं प्राप्नुवन्ति इति विश्वासः ।
==जैनधर्मे==
[[File:Palitana.jpg|thumb|300px|पालिटानास्थितानि जैनमन्दिराणि]]
कार्तिकपूर्णिमा जैनेभ्यः अपि प्रमुखं दिनम् । ते अत्यन्तं प्रसिद्धं जैनयात्राकेन्द्रं पालिटाणां प्रति आगत्य उत्सवम् आचरन्ति । पवित्रयात्रां प्रति जनाः कार्तिकपूर्णिमायाः दिने पालिटाण- उपमण्डलस्य शत्रुञ्जयपर्वतस्य उपत्यकाम् आगत्य मिलन्ति ।श्रीशत्रुञ्जयतीर्थयात्रा इति कथ्यमाना एषा गतिः जैनभक्तादीनां जीवने प्रमुखधार्मिकघटना अस्ति । पर्वतस्य उपरि विद्यमानस्य आदिनाथभगवतः पूजार्थं पद्भ्यां २१६ कि.मी.दूरं यावत् कठिणपर्वतप्रदेशं क्रान्त्वा आगच्छन्ति । जैनेभ्यः अत्यन्तं पवित्रं दिनम् इति परिग्ण्यमानम् एतत् दिनं पर्वतं प्रति गमनस्य प्रामुख्यं प्राप्तमस्ति । तत्र कारणं नाम-- शीतकाले एतत् मन्दिरं पिहितं भवति । अस्मिन् दिने सार्वजनिकानां कृते उद्घाटितं भवति । वर्षाकालस्य चतुरः मासान् यावत् भक्ताः पूजां न कुर्वन्ति तदनन्तरं प्रथमदिने भक्तादीनां संख्या अधिका भवति । जैनधर्मानुगुणं प्रथमः तीर्थङ्करः आदिनाथः स्वस्य प्रथमं धर्मोपदेशं कर्तुम् एतत् पर्वतं प्रति आगत्य पर्वतं पावनं कृतवान् । जैन -पुराणानाम् अनुसारं लक्षशः साधवः साध्व्यः च अस्मिन् पर्वते मोक्षं प्राप्तवन्तः सन्ति ।
 
"https://sa.wikipedia.org/wiki/कार्त्तिकपूर्णिमा" इत्यस्माद् प्रतिप्राप्तम्