"ताजमहल" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox Historic Site
[[File:Taj Mahal, Agra, India.jpg|thumb|तेजो महालयः]]
| name = Taj Mahal <br> ताज महल <br>{{Nastaliq|تاج محل}}
| native_language = Hindi
| image = Taj Mahal 2012.jpg
| image_size = 280px
| caption = Southern view of the Taj Mahal.
| designation1 = WHS
| designation1_date = [[List of World Heritage Sites by year of inscription#1983 (7th session)|1983]] <small>(7th [[World Heritage Committee|session]])</small>
| designation1_number = [http://whc.unesco.org/en/list/252 252]
| designation1_criteria = i
| designation1_type = Cultural
| designation1_free1name = State Party
| designation1_free1value = {{IND}}
| designation1_free2name = Region
| designation1_free2value = [[List of World Heritage Sites in Asia|Asia-Pacific]]
| location = [[Agra]], India
| elevation = 171 m (561 ft)
| built = 1632–1653{{Citation needed|date=April 2010}}
| architect = [[Ustad Ahmad Lahauri]]
| architecture = [[Mughal architecture|Mughal]]
| latitude = 27.174799
| longitude = 78.042111
| locmapin = India
| map_caption = Location in western Uttar Pradesh, India
| coord_display = inline
| visitation_num = More than 3 million
| visitation_year = 2003
}}
ताजभवनम् (अमृतशिलाकाव्यम्)
आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना [[शाहजहान|शाहजहानेन]] प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् ।
"https://sa.wikipedia.org/wiki/ताजमहल" इत्यस्माद् प्रतिप्राप्तम्