"पट्टदकल्लु" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding ml:പട്ടടക്കൽ; अंगराग परिवर्तन
No edit summary
पङ्क्तिः १:
[[पट्टदकल्लु]]
[[पट्टदकल्लु]] [[चित्रम्:Jain Narayana temple1 at Pattadakal.jpg|thumb|'''पट्टदकल्लु नारायणदेवालयः''']]
{{Infobox World Heritage Site
| WHS = Group of Monuments at Pattadakal
| Image = [[Image:Pattadakal1.JPG|180px|Virupaksha Temple, Dravidian style]]
| State Party = [[India]]
| Type = Cultural
| Criteria = iii, iv
| ID = 239
| Region = [[List of World Heritage Sites in Asia and Australasia|Asia-Pacific]]
| Year = 1987
| Session = 11th
| Link = http://whc.unesco.org/en/list/239
}}
[[कर्णाटक]]स्य [[बागलकोटेमण्डलम्|बागलकोटेमण्डले]] विद्यमानं क्षेत्रम् अस्ति । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः ।
अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते । [[चित्रम्:Mallikarjuna and Kashivishwanatha temples at Pattadakal.jpg|left|thumb|'''पट्टदकलु काशिविश्वनाथमन्दिरम्''']]
"https://sa.wikipedia.org/wiki/पट्टदकल्लु" इत्यस्माद् प्रतिप्राप्तम्