"आण्ड्रियेस् वेसेलियस्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding simple:Andreas Vesalius
No edit summary
पङ्क्तिः १:
[[चित्रम्:Vesalius Portrait pg xii - c.png|thumb|right|200px]]
 
{{Infobox scientist
|name = Andreas Vesalius
|image = Tintorretto-Andreas-Vesalius-engrav-Tavernier.jpg
|birth_date = {{birth date|df=yes|1514|12|31}}
|birth_place = [[Brussels]], [[Habsburg Netherlands]]
|death_date = {{death date and age|df=yes|1564|10|15|1514|12|31}}
|death_place = [[Zakynthos]]
|residence =
|citizenship =
|nationality
|ethnicity
|field = [[Anatomy]]
|work_institutions =
|alma_mater =
|doctoral_advisor = [[Johann Winter|Johannes Winter von Andernach]] <br> [[Gemma Frisius]]
|doctoral_students = [[Matteo Realdo Colombo]]
|known_for = ''[[De humani corporis fabrica]]'' or "the structure of the human body"
|influences = [[Jacques Dubois]]<br /> [[Jean Fernel]]
|influenced =
|prizes =
|religion =
|footnotes =
|signature =
}}
(कालः – ३१. १२. १५१४ तः १५. १०. १५६४)
 
Line ६ ⟶ २९:
 
 
यद्यपि अयम् आण्ड्रियेस् वेसेलियस् अत्युत्कृष्टं साधितवान् तथापि मतान्धानां हिंसातः मुक्तिं प्राप्तुं न शक्तवान् एव । यथा यथा अस्य आण्ड्रियेस् वेसेलियसस्य प्रसिद्धिः अधिका जाता तथा तथा तस्य शत्रूणां संख्या अपि वर्धिता । ते मतान्धाः अयम् आण्ड्रियेस् वेसेलियस् शवचोरः, पाषण्डः च इति आक्षिप्तवन्तः । [[चित्रम्:Vesalius Portrait pg xii - c.png|thumb|right|200px]][[यूरोप्]]–देशस्य बहुषु स्थानेषु अस्य आण्ड्रियेस् वेसेलियसस्य विरुद्धं प्रतिभटनानि प्राचलन् । अनेन जुगुप्सां प्राप्य आण्ड्रियेस् वेसेलियस् बहूनां पुस्तकानां हस्तप्रतिं दग्धवान् । पादुअ-विश्वविद्यालयस्य प्राध्यापकस्थानाय अपि त्यागपत्रम् अददात् । अयम् आण्ड्रियेस् वेसेलियस् प्यालस्टैन्प्रदेशे विद्यमानां पवित्रभूमिं गत्वा आगच्छेत् इति दण्डनम् अपि विहितम् । तदनुगुणं सः तत्र अगच्छत् । तदनन्तरं तेन पूर्वतनम् उद्योगं प्रतिनिवर्तनीयम् इति आह्वानम् अपि प्राप्तम् । तदर्थं ततः [[प्यालस्टैन्]]तः प्रत्यागमनावसरे ग्रीस्–समीपे नौकायाः अपघातः सञ्जातः । तत्रैव १५६४ तम् वर्षे अक्टोबर्–मासस्य १५ दिनाङ्के मरणम् अवाप्नोत् अयम् आण्ड्रियेस् वेसेलियस् । समीपे विद्यमाने द्वीपे एव तस्य समाधिम् अपि अकुर्वन् ।
 
 
"https://sa.wikipedia.org/wiki/आण्ड्रियेस्_वेसेलियस्" इत्यस्माद् प्रतिप्राप्तम्