"अन्तोन् वान् ल्यूवेन् वोक्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
(कालः – २४. १०. १६३२ तः २६. ०९. १७२३)
{{Infobox scientist
 
|name = Antonie van Leeuwenhoek
अयं आन्तोन् वान् ल्यूवेन् वोक् (Anton Van Leeuwen Woek) कश्चन प्रसिद्धः जीवविज्ञानी । अयम् अस्माकं परिसरे विद्यमानान् सामान्यां [[नेत्रम्|नेत्राभ्यां]] द्रष्टुम् अशक्तान् सूक्ष्मजीवीन् सूक्ष्मदर्शकयन्त्रस्य साहाय्येन अदर्शयत् । अयम् आन्तोन् वान् ल्यूवेन् वोक् एव संक्ष्मदर्शकस्य संशोधकः इति उच्यते । सः आन्तोन् वान् ल्यूवेन् वोक् [[हालेण्ड्]]-देशस्य डेल्फट् इति प्रदेशे १६३२ तमे वर्षे अक्टोबर्-मासस्य २४ तमे दिनाङ्के जन्म प्राप्नोत् । अस्य पिता मद्यसारवस्तूनां निर्माता आसीत् । बाल्ये पितृवियोगं प्राप्तवान् अयम् आन्तोन् वान् ल्यूवेन् वोक् १६ वयसि एव विद्याभ्यासं परित्यज्य धान्यापणे कुत्रचित् कार्यम् आरब्धवान् । २१ तमे वयसि जन्मस्थानं प्रत्यागत्य स्वोद्योगम् आरब्धवान् । तस्य आपणस्य समीपे एव [[उपनेत्रम्|उपनेत्राणां ]]निर्माणस्य आपणः आसीत् । तत्र लघूनि अपि वस्तूनि बृहत् यथा दृश्येत तथा उपनेत्राणां निर्माणं यत् क्रियमाणम् आसीत् तत् आश्चर्येण पश्यति स्म अयम् आन्तोन् वान् ल्यूवेन् वोक् । ततः स्वयम् एव तादृशम् उपनेत्रसदृशं किञ्चित् यन्त्रं निर्माय तेन [[चर्म]], [[पर्णम्|पर्णं]], [[केशः|केशं]], [[कीटः|कीटं]], जलबिन्दुम् इत्यादिकं यदा दृष्टवान् तदा तत्सर्वं शतगुणितं बृहत् दृष्टम् ।
|image = Jan Verkolje - Antonie van Leeuwenhoek.jpg
|image_size = 250px
|caption = Portrait of Antonie van Leeuwenhoek (1632–1723) by [[Jan Verkolje]]
|birth_date = {{Birth date|1632|10|24}}
|birth_place = [[Delft]], [[Netherlands]]
|death_date = {{Death date and age|1723|08|26|1632|10|24}}
|death_place = Delft, Netherlands
|residence = Netherlands
|citizenship =
|nationality = [[Netherlands|Dutch]]
|ethnicity =
|fields = [[Microscopist]] and [[Biologist]]
|workplaces =
|alma_mater =
|doctoral_advisor =
|academic_advisors =
|doctoral_students =
|notable_students =
|known_for = Discovery of [[protozoa]]<br>First [[red blood cell]] description
|author_abbrev_bot =
|author_abbrev_zoo =
|influences =
|influenced =
|awards =
|religion = [[Dutch Reformed Church|Dutch reformed]]
|signature = Antonie van Leeuwenhoek Signature.svg
|footnotes =
}}
अयं आन्तोन् वान् ल्यूवेन् वोक् (AntonAntonie Vanvan Leeuwen WoekLeeuwenhoek) कश्चन प्रसिद्धः जीवविज्ञानी । अयम् अस्माकं परिसरे विद्यमानान् सामान्यां [[नेत्रम्|नेत्राभ्यां]] द्रष्टुम् अशक्तान् सूक्ष्मजीवीन् सूक्ष्मदर्शकयन्त्रस्य साहाय्येन अदर्शयत् । अयम् आन्तोन् वान् ल्यूवेन् वोक् एव संक्ष्मदर्शकस्य संशोधकः इति उच्यते । सः आन्तोन् वान् ल्यूवेन् वोक् [[हालेण्ड्]]-देशस्य डेल्फट् इति प्रदेशे १६३२ तमे वर्षे अक्टोबर्-मासस्य २४ तमे दिनाङ्के जन्म प्राप्नोत् । अस्य पिता मद्यसारवस्तूनां निर्माता आसीत् । बाल्ये पितृवियोगं प्राप्तवान् अयम् आन्तोन् वान् ल्यूवेन् वोक् १६ वयसि एव विद्याभ्यासं परित्यज्य धान्यापणे कुत्रचित् कार्यम् आरब्धवान् । २१ तमे वयसि जन्मस्थानं प्रत्यागत्य स्वोद्योगम् आरब्धवान् । तस्य आपणस्य समीपे एव [[उपनेत्रम्|उपनेत्राणां ]]निर्माणस्य आपणः आसीत् । तत्र लघूनि अपि वस्तूनि बृहत् यथा दृश्येत तथा उपनेत्राणां निर्माणं यत् क्रियमाणम् आसीत् तत् आश्चर्येण पश्यति स्म अयम् आन्तोन् वान् ल्यूवेन् वोक् । ततः स्वयम् एव तादृशम् उपनेत्रसदृशं किञ्चित् यन्त्रं निर्माय तेन [[चर्म]], [[पर्णम्|पर्णं]], [[केशः|केशं]], [[कीटः|कीटं]], जलबिन्दुम् इत्यादिकं यदा दृष्टवान् तदा तत्सर्वं शतगुणितं बृहत् दृष्टम् ।
 
 
"https://sa.wikipedia.org/wiki/अन्तोन्_वान्_ल्यूवेन्_वोक्" इत्यस्माद् प्रतिप्राप्तम्