"सत्येन्द्रनाथ बसु" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding no:Satyendra Nath Bose
(लघु) r2.7.3) (Robot: Adding yo:Satyendra Nath Bose; अंगराग परिवर्तन
पङ्क्तिः १:
{{निर्वाचित लेख}}
<br />
<br />
सत्येन्द्रनाथबसुवर्य: एक: भारतीय: भौतिकगणितशास्त्रयोः तज्ञ:, यश्च: बसु-ऐन्स्टैन् साङ्खिकाया: संशोधने प्रसिद्ध: जात: अस्ति |
 
== आरम्भिकजीवनं, तथा पठनम् ==
बसुवर्य: कोलकातानगरे १८९४ तमवर्षस्य जनवरीमासस्य प्रथमे दिनाङ्के जात: | स: सुरेन्द्रनाथबसुवर्यस्य सप्त पुत्रेषु ज्येष्ठपुत्र: | तस्य पिता 'ईस्ट् इण्डिया रेल्वे कम्पनि' इत्यस्या: संस्थाया: 'एन्जिनियरिङ्ग्' विभागे कार्यं वहति स्म | बसुवर्य: कोलकातानगरे विद्यमानायां हिन्दुशालायां स्वस्य प्राथमिकशिक्षणं प्राप्य तदनन्तरं 'प्रेसिडेन्सी' कलाशालायां मेघनादसाहामहोदयेन सह पठितवान् | तत्र जगदीशचन्द्रबसु:, प्रफ़ुल्लचन्द्रराय:, इत्यादय: महान्त: आचार्या: तौ प्रेरितवन्त: | प्रौढशालायाम् अपि च कलाशालायां स: उत्तमान् अङ्कान् प्राप्तवान् | १९१६त: १९२१ पर्यन्तं स: कोलकाता- विश्वविद्यालयस्य भौतिकशास्त्रविभागे पाठितवान् | तदा तस्य मित्रेण 'मेघनाद साहा' महभागेन सह जर्मन्-भाषां पठित्वा ऐन्स्टैन् महोदयस्य 'सापेक्षता सिद्धान्तस्य'(The theory of relativity) जगति प्रथमाङ्ग्लानुवादम् कृतवान् । १९२१ तमे वर्षे इदानीं बाङ्ग्लादेशे विद्यमाने, तदानीन्तननूतने ढाकाविश्वविद्यालये भौतिकशास्त्रविभागे कार्यम् ऊढवान् |
 
पङ्क्तिः ५४:
[[tr:Satyendra Nath Bose]]
[[uk:Шатьєндранат Бозе]]
[[yo:Satyendra Nath Bose]]
[[zh:薩特延德拉·納特·玻色]]
"https://sa.wikipedia.org/wiki/सत्येन्द्रनाथ_बसु" इत्यस्माद् प्रतिप्राप्तम्