५,९१९
सम्पादन
(होय्सळवंशः इत्येतत्प्रति अनुप्रेषितम्) |
|||
#REDIRECT [[होय्सळवंशः]]
१२ शतकस्य मध्यभागे कल्याणि[[चालुक्याः|चालुक्या]]नां साम्राज्यं नष्टम् अभवत् । ततः तेषां साम्राज्यं [[हळेबीडु|हळेबीडस्य]] होय्सलेषु, वारङ्गल्लस्य काकतीयेषु, देवगिरेः सेपुणेषु, कळचूर्याणां दक्षिणशाखासु विभक्तम् अभवत् । १४ शतके देहलीस्थानां सुल्तानानाम् आक्रमणम् आरब्धम् । तावत्पर्यन्तं स्थानीयभाषयाः साहित्यस्य, वास्तुशिल्पस्य च वर्धनं महता प्रमाणेन अभवत् होय्सलानां काले भारते । एतेषां सर्वेषां राज्यानाम् अवनतिः क्रि श १३४३ तमवर्षाभ्यन्तरे अभवत् । होय्सल-[[काकतीयाः|काकतीय]]राज्ययोः प्रदेशे [[विजयनगरसाम्रज्यम्|विजयनगरसाम्राज्यम्]] आरब्धम् ।
|