"हव्यकब्राह्मणाः" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (Robot: Adding en:Havyaka Brahmin
No edit summary
पङ्क्तिः १:
== हव्यकजनसन्ततिः ==
समग्रे भरतखण्डे ब्राह्मणाः अल्पसङ्ख्याकाः सन्ति । तेषु स्मार्तब्राह्मणपरम्परायाम् आगतस्य कृषिं कुर्वतः लघुविप्रसमूहस्य हव्यकेतिख्यातस्य समाजस्य कर्णाटकम् एव कर्मभूमिः। हव्यं = हवनीयं द्रव्यं कर्म च , कव्यं= पितृदॆवतानां प्रियं अन्नं श्राद्धादिकर्म च । एवं हव्ये कव्ये च निष्णाताः एव हव्यकाः इति कथ्यन्ते । राज्यस्य उत्तरकन्नडदक्षिणकन्नडसिवमोग्गमण्डलेषु कासरगोडुप्रान्ते च इयं जनसन्ततिः अस्ति । किन्तु कालक्रमेण उद्योगान्वेषिभिः सुशिसुशिक्षितैः देशविदेशस्य महानगरेषु वासः कृतः ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/हव्यकब्राह्मणाः" इत्यस्माद् प्रतिप्राप्तम्