"होय्सळवंशः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०४:
 
===साहित्यकृषिः===
योय्सळानां प्रशासनकाले [[संस्कृतम्|संस्कृतभाषा]]साहित्यानि अतीव जनप्रियानि अभवन् । [[कन्नडभाषा]]विदुषां राजाश्रयः आसीत् । द्वादशशतके काश्चन साहित्यकृतयः [[चम्पू]]शैल्या रचिताः । अन्याः विशिष्टशैल्यः अपि विश्रुताः अभवन् ।[http://kn.wikipedia.org/wiki/%E0%B2%B8%E0%B2%BE%E0%B2%82%E0%B2%97%E0%B2%A4%E0%B3%8D%E0%B2%AF साङ्गत्यम्, षट्पदी, रगळे इत्याद्याः अधुनिकशैल्यः आगताः । तीर्थङ्कराणां महिमाप्रशंसनं जैनकृतयः अकुर्वन् । [[कन्नडभाषा|कन्नड]]साहियपरम्परायाम् अद्यापि विश्रुताः जन्नः, रुद्रभट्टः, नागचन्द्रः, हरिहरः,राघवाङ्कः चेत्यादयः होय्सळराजाश्रयम् आप्नुवन् । क्रि.सा. १२०९तमे वर्षे जैनकविः जन्नः यशोधरचरितम् इति कृतिम् अरचयत् । ग्रामदेवतायै बालकौ बलिं दातुकमस्य राज्ञः कथा अत्र निरूपिता । अस्य ग्रन्थस्य रचनार्थं होय्सळराजः वीरबल्लाळः जन्नकवये कविचक्रवर्ती इति उपाधिम् अयच्छत् । द्वीतीयः विरबल्लाळस्य आस्थानमन्त्री चन्द्रमौलेः आश्रये स्मार्तब्राह्मणः रुद्रभट्टः प्रथमः विप्रकविः । तस्य चम्पूशैल्याः जगन्नातविजयः इति प्रसिद्धा कृतिः विष्णुपुराणाधृता । प्रथमनरसिंहस्य आस्थाने शोभितः कविः हरिहरः (हरीश्वरः इत्यपि नामान्तरम्) प्राचीनजैनचम्पूशैल्या गिरिजाकल्याणम् इति कृतिम् अरचयत् । दशविभागयुतस्य अस्य ग्रन्थस्य कथावस्तु शिवपार्वत्योः परिणयः । वचनसाहित्यस्य परम्परायाः प्रथमवीरशैवकविः हरहरोऽपि अन्यतमः । [[हळेबीडु]]प्रदेशस्य करणिकानां कुले जतः हरिहरः [[हम्पी]]प्रदेशे अनेकवर्षाणि आसीत् । तत्रैव वसन् शताधिकरगळेसाहित्यानि व्यरचयत् । एतानि हम्पीविरूपाक्षस्य गुणगानं कुर्वन्ति । राघवाङ्कः स्वस्य हरिश्चान्द्रकाव्यम् इति काव्यद्वारा षट्पदीतिशैल्याः परिचयं प्रथमवारं कारितवान् । [[कन्नडभाषा]]याः व्याकरणनियमान् कदादित् उल्लङ्घितवान् अपि एषा कन्नडसहित्यस्य श्रेष्ठा कृतिः इति परिगणिता ।
 
ಒಂದನೆಯ ನರಸಿಂಹನ ಆಸ್ಥಾನದಲ್ಲಿದ್ದ [[ವೀರಶೈವ]] ಕವಿ [[ಹರಿಹರ]] , (ಹರೀಶ್ವರ ಎಂದೂ ಕರೆಯುವುದುಂಟು ) ಹಳೆಯ [[ಜೈನ]] ಚಂಪೂ ಶೈಲಿಯಲ್ಲಿ ಗಿರಿಜಾಕಲ್ಯಾಣ ಕೃತಿಯನ್ನು ರಚಿಸಿದನು. ಹತ್ತು ಭಾಗಗಳಿರುವ ಇದರ ಕಥಾವಸ್ತು ಶಿವ ಪಾರ್ವತಿಯರ ಪರಿಣಯ. [[ವಚನ ಸಾಹಿತ್ಯ]] ಪರಂಪರೆಯ ಭಾಗವಾಗಿರದಿದ್ದ ಮೊದಮೊದಲ [[ವೀರಶೈವ]] ಕವಿಗಳಲ್ಲಿ ಇವನೂ ಒಬ್ಬ. [[ಹಳೇಬೀಡು|ಹಳೇಬೀಡಿನ]] ಕರಣಿಕರ ಕುಟುಂಬದಿಂದ ಬಂದ ಹರಿಹರನು [[ಹಂಪೆ|ಹಂಪೆಯಲ್ಲಿ]] ಅನೇಕ ವರ್ಷಗಳನ್ನು ಕಳೆದು , ನೂರಕ್ಕೂ ಹೆಚ್ಚು ರಗಳೆಗಳನ್ನು ರಚಿಸಿದನು. ಇವು ವಿರೂಪಾಕ್ಷ ದೇವರ ಗುಣಗಾನ ಮಾಡುವ ರಗಳೆಗಳಾಗಿವೆ. [[ರಾಘವಾಂಕ]] ತನ್ನ ಹರಿಶ್ಚಂದ್ರ ಕಾವ್ಯದ ಮೂಲಕ [[ಷಟ್ಪದಿ|ಷಟ್ಪದಿಯ]] ಬಳಕೆಯನ್ನು ಮೊಟ್ಟಮೊದಲ ಬಾರಿಗೆ ಮಾಡಿದ. [[ಕನ್ನಡ]] ವ್ಯಾಕರಣದ ನಿಯಮಗಳನ್ನು ಕೆಲವೊಮ್ಮೆ ಉಲ್ಲಂಘಿಸಿದ್ದರೂ, ಇದು ಕನ್ನಡ ಸಾಹಿತ್ಯದ ಅತಿಶ್ರೇಷ್ಟ ಕೃತಿಗಳಲ್ಲಿ ಒಂದೆಂದು ಪರಿಗಣಿಸಲ್ಪಡುತ್ತದೆ.
 
ಇನ್ನು ಸಂಸ್ಕೃತದಲ್ಲಿ , ಮಧ್ವಾಚಾರ್ಯರು , ಬ್ರಹ್ಮಸೂತ್ರಗಳಿಗೆ ಭಾಷ್ಯವನ್ನು ಬರೆದರು. ಇದಲ್ಲದೇ, ಇತರ ವೈದಿಕ ಶಾಖೆಗಳನ್ನು ಟೀಕಿಸುವ ವಿಮರ್ಶೆಗಳನ್ನೂ ಅವರು ಬರೆದರು. ತಮ್ಮ ತತ್ವಗಳಿಗೆ ಪ್ರಮಾಣಗ್ರಂಥಗಳಾಗಿ , ವೇದಗಳ ಬದಲಾಗಿ , ಪುರಾಣಗಳನ್ನು ಆರಿಸಿಕೊಂಡರು. ವಿದ್ಯಾತೀರ್ಥ ಬರೆದ ರುದ್ರಪ್ರಶ್ಣಾಭಾಷ್ಯವು ಆ ಕಾಲದ ಮತ್ತೊಂದು ಪ್ರಸಿದ್ಧ ಗ್ರಂಥ.
"https://sa.wikipedia.org/wiki/होय्सळवंशः" इत्यस्माद् प्रतिप्राप्तम्